पृष्ठम्:बृहद्देवता.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 108-] BRHADDEVATĀ viii. 24 – गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ॥ २४ ॥ बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च । प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ॥२५॥ किमित्यत्रायुजाभिस्तां पप्रछुः पणयोऽसुराः । कुतः कस्यासि कल्याणि किं वा कार्यमिहास्ति ते ॥ २६ ॥ अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् । युष्मान्वजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृछतः ॥२७॥ विदित्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः । ऊचुमी सरमे गास्वम् इहास्माकं स्वसा भव ॥ २८ ॥ B विभजामो गवां भागं माहिता ह ततः पुनः । सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वशः ॥२९॥ साब्रवीचाहमिछामि स्वसृत्वं वा धनानि वा । पिवेयं तु पयस्तासां गवां यास्ता निगूहथ ॥ ३० ॥ असुरास्तां तथेत्युक्त्वा तदाजहुः पयस्ततः । सा स्वभावाच लौल्याच्च पीत्वा तत्मय आसुरम् ॥ ३१॥ परं संवननं हृद्यं बलपुष्टिकरं ततः । शतयोजनविस्ताराम् अतरतां रसां पुनः ॥ ३२ ॥ यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् । पप्रछेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि ॥ ३३ ॥ सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु | तां जघान पदा क्रुडः उहिरन्ती पयस्ततः ॥३४॥ जगाम सा भयोडिग्ना पुनरेव पणीन्प्रति । पदानुसारिपडत्या रथेन हरिवाहनः ॥ ३५ ॥ गत्वा जघान च पणीन् गाश्च ताः पुनराहरन् । तेऽबदन्वैश्वदेवं तु ब्रह्मजाया जुहूर्जगौ ॥३६॥ [94 ५॥ ६॥ ७॥