पृष्ठम्:बृहद्देवता.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 137-] BRHADDEVATĀ viii. 49– देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ॥ ४९ ॥ चायन्तां वैश्वदेव्यृक् तु शेषस्त्व दैवतः परः | स्यादेत विश्वभैषज्यं रपसो वा विनाशनम् ॥ ५० ॥ भूमिलाक्षं परं सूक्तं तवैन्द्रं सूक्तमुत्तरम् । सूर्यरश्मिरिति त्वस्मिन् सावित्रः प्रथमस्तृचः ॥५१॥ आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे । इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ॥ १२॥ B सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः । Bआग्नेयं त्वग्ने तवेति* अग्रे अछेति यत्परम् ॥ ५३॥ आग्नेयं वैश्वदेवं च अयमित्यत्र तु वृचाः | शाङ्गीश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ॥५४॥ आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् । इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ॥५५॥ तदौपनिषदं षटुं भाववृत्तं प्रचक्षते । Bउत्तानपणी पाठां तु स्तौति सूक्ते महौषधिम् ॥५६॥ Bपतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाएँ । अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ॥५७ ॥ साविचं सविता यन्त्रैः समिद्धश्चित्समिध्यसे । आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ॥५॥ आग्नेयमा सूँरेत्वेतच् छास ऐन्द्रे ततः परे । सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ॥ १९ ॥ यदरायीत्यलक्ष्मीनं तत्र चत्तो इति हृचे प्राधान्यादा निपाताडा स्तूयते ब्रह्मणस्पतिः ॥ ६० ॥ इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि | आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ॥६१॥ [96 १०॥ ११॥ १२ ॥