पृष्ठम्:बृहद्देवता.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

97] —BRHADDEVATĀ viii. 74 इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः | आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ॥६२॥ सूर्यो न इति सौर्य तु यत्वेतदुदसाविति । पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ॥ ६३ ॥ ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् | राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ॥ ६४ ॥ ऐन्द्रामं मन्यते यास्क एके लिङ्गोक्तदैवतम् । राक्षोनामेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ॥६५॥ स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् । वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ॥६६॥ दुःस्वप्नम्नमपेहीति निपातीन्द्रोऽग्निरेव च । आसीदृषिदीर्घतपाः कपोतो नाम नैर्ऋतः ॥ ६७ ॥ अकरोत्कपोतस्तस्याट्याम् अमिधाने पदं किल । स तमात्महितैवाक्यैः कपोतं स्तुतवानृषिः ॥ ६॥ देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते । ऋषभं मा सपत्ननं येनेदमिति मानसम् ॥ ६९ ॥ तुभ्येत्यृषी ददृशतुर ऐन्द्रं गाथिनभार्गवौ । वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ॥ ७० ॥ बळेता देवतास्तच तृतीयायामृचि स्तुताः । वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ॥७१॥ मयोभूरिति यत्सूक्तम् अपश्यच्छवर ऋषिः । नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ॥ ७२ ॥ विभ्राट् सौर्य त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः । आ त्वा राज्ञेऽभिषिक्ताय हे सूक्ते चानुमन्त्रणे ॥७३॥ प्र व इत्युत्तरं पाणां ददर्श स्तुतिमार्बुदिः । [-RV. x. 176 १३ ॥ १४॥ १५॥