पृष्ठम्:बृहद्देवता.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Conclusion] BRHADDEVATÀ viii. 99– [100 B तृचाधमं याज्ञिकाः सूक्तमाहुस् तस्मिन्स्तुतौ दृश्यन्ते याः सूक्तभाजः । B प्रधानमुक्तं किल देवता याः सूक्तभाजः सर्वदा शौनकेन ॥ ९९ ॥ B ऐन्द्रीचो महानाम्नीस्तु विद्यात् तथा हि दृष्टं ब्राह्मणे सूक्तशब्दः । B न दृश्यते सूक्तवादो निवित्सु यथा प्रेषेष्वाह सूक्ताभिधानम् ॥ १०० ॥ B सूक्तैकदेशा इति तान्प्रतीयाद् अन्याश्च कुन्त्याः पदशो निशास्ताः | B यथैतशो देवनीथादिसंज्ञा कुन्तापे तत्सर्वमेकं हि सूक्तम् ॥१०१॥ पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः । आग्नेय मैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ॥१०२॥ अ: प्रयाजानुयाजा: प्रैषा ये च हवींषि च । यदैवतं हविस्तु स्यात् प्रैषास्तदैवताच ते ॥ १०३ ॥ निविदां निगदानां च स्वैः स्वैर्लिंश्च देवताः । निगदेन निगद्यन्ते याच कल्पानुगा ऋचः ॥ १०४ ॥ अमेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः । अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ॥१०५ ॥ पयस्त्रिष्टुभश्चैव विद्यादैन्यश्च सर्वशः । विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन ॥१०६॥ विराजश्चैव मित्रस्य स्वराजी वरुणस्य च । इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृताः ॥ १०७ ॥ A विषये यस्य वा स्यातां स्यातां वा वायुदेवते । यास्त्वतिछन्दसः काश्चित् ताः प्रजापतिदेवताः ॥ १० ॥ A विछन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः । पौरुष्यो हिपदाः सवी ब्राह्म्य एकपदाः स्मृताः ॥ १०९ ॥ समस्ता ऋऋच आग्रेय्यो वायव्यानि यजूंषि च । सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ॥११० ॥ वैश्वदेवो वषट्ठारो हिंकारो ये यजामहे । २१ ॥ २२॥