पृष्ठम्:बृहद्देवता.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

137] VI. RELATION TO OTHER TEXTS [-BD. i. 103 Nirukta. Bṛhaddevatā. x. 42: Devatānāmadheyāny anukran- i. 17 (ep.viii. 129): Devatānāmadheyani tāni, sūktabhāñji... vii. 13: devatäh... sūktabhājaḥ... rgbhājas ca... kaś cin nipätabhājaḥ. i. 20: Yad anyadevate mantre nipa- i. 18: Mantre 'nyadaivate 'nyani tati naighantukam tat. nigadyante 'tra kani cit. i. 1: Pūrvāparībhūtam bhavam ākhyā- i. 44: Yaḥ pūrvāparībhūta ihaika eva... tena acaste. mantreşu trividhani tu: sūktabhāñjy athavargbhāñji tatha naipātikāni tu. tam artham āhuḥ. vii. 5: Tisra eva devatäh Agnih i. 69: Agnir asminn athendras tu prthivisthäno, Väyur vendro van- tarikṣasthanah, Süryo dyusthanah. mai havir nirupyate, 'yam eva so 'gnir, nipätam eva ete uttare jyotiṣī etena nãmadheyena bhajete. vii. 4: Atmaivaisām ratho... atma- i. 73: Teşām ātmaiva tat sarvam yudham ... atmä sarvam devasya. yad yad bhaktiḥ prakīrtyate: vii. 19: Jatavedaḥ . . . jätäni veda, jātāni vainam vidur, jäte jäte vid- yata iti vä, jätavitto va jätadhano, jätavidyo va jätaprajñanah. ākhyātaśabdena vii. 23: Rohat pratyavarohaś cikīr- şitas tām anukṛtim hota agni- marute śastre vaiśvānarīyeha sūk- tena pratipadyate . . . tata āga- chati madhyasthānā devata Ru- dram ca Marutaś ca tato 'gnim vii. 18: Yas tu sūktam bhajate, yas- i. 78: Nirupyate havir yasyai suktam ca bhajate ca ya, saiva tatra pradhanam syan, na nipätena ya stutā. i. 92: Yad vidyate hi jataḥ san jātair yad vätra vidyate. ii. 30: bhūtāni veda yaj jātaḥ. T madhyato Vayur eva ca, Suryo divīti vijñeyās tisra eveha devatāḥ. tejas tv evayudham prahur vahanam caiva yasya yat. Yac caisa jätavidyo 'bhūd vittam jāto 'dhivetti va, ii. 31: vidyate sarvabhūtair hi, yad vā jātaḥ punaḥ punaḥ. i. 102-103: Rohat pratyavaroheṇa cikīrṣann Agnimārutam śastram vaiśvānarīyeṇa sūktena pratipadyate. Tatas tu madhyamasthānā devatās tv anusamsati,