पृष्ठम्:बृहद्देवता.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BD. i. 115-] VI. RELATION TO OTHER TEXTS Nirukta. Brhaddevatā. ihasthanam atraiva stotriyam śam- Rudram ca Marutaś caiva sati. Stotriye 'gnim imam punaḥ. vii. 8: Ayam lokaḥ prataḥsavanam i. 115-116: Loko 'yam yac ca prātaḥ vasanto gayatrī trivṛt stomo ratham- taram sāma ye ca devaganāḥ samā- mnātāḥ prathame sthāne. savanam kriyate makhe, vasantaśaradau cartu vii. 11: Śarad anuştub ekavimśastomo vairājam sāma iti pṛthivyāyatanāni. vii. 8: Atha asya karma vahanam ca havişām āvāhanam ca devatānām yac ca kim cid dārstivişayikam. vii. 8: Atha asya samstavikā deva i. 117-120ab: Indrena ca Marudbhiś ca Indraḥ Somo Varunah Parjanya Rtavah; Agnavaiṣṇavam havir na tv rk samstavikī daśatayīşu vidyate; atha api agnapauṣṇam havir na tu samstavah. [138 stomo 'nustub atho trivṛt. gayatrī caikavimśaś ca yac ca sama rathamtaram, Sadhyāḥ sama ca vairājam Aptyäś ca Vasubhiḥ saha. vii. 11: Hemantaḥ panktis trinava- stomaḥ śakvaram sama ity antari- kṣāyatanāni. Somena Varunena ca Parjanyenartubhiś caiva Vişnuna cāsya samstavah; asyaivagnes tu Pūṣṇā ca samrajyam Varunena ca. devatām arthatattvajno mantraiḥ samyojayed dhaviḥ, asamstutasyāpi sato havir ekam nirupyate. vii. 10: Antarikṣaloko madhyamdi- i. 130-131: nam savanam grīşmas triṣṭup pañca- daśastomo brhat sama. devatāvāhanam caiva vahanam haviṣām tathā karma, drste ca yat kim cid vişaye parivartate. Chandas tristup ca pańktiś ca lokānām madhyamaś ca yaḥ eteşv evãśrayo vidyāt savanam madhyamam ca yat; rtü ca grīşma-hemantau yac ca samocyate brhat; śakvarīşu ca yad gitam nämnā tat sama śākvaram. ii. 1: Aha caivāsya dvau stomāv aśrayau Sākaṭāyanaḥ, yaś ca pañcadaśo nāmnā sankhyayā trinavaś ca yah.