पृष्ठम्:बृहद्देवता.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

139] VI. RELATION TO OTHER TEXTS Nirukta. Brhaddevatā. vii. 10: Atha asya samstavikā devā ii. 2-3 ab: Samstutaś caiva Pūṣṇā ca Agnih Somo Varunah Pusa Brhas- patir Brahmaṇaspatiḥ Parvataḥ Kutso Vişnur Väyuḥ. Vişnunā Varunena ca Soma-väyv-agni-kutsaiś ca Brahmaṇaspatinaiva ca, Brhataspatina caiva namna yaś capi Parvataḥ. x. II: Brhaspatir bṛhataḥ pātā. vii. 10: Atha api Mitro Varunena ii. 4-5ab: Mitraś ca śruyate devo samstuyate, Pūṣṇā Rudreṇa ca Somo, 'gnina [Vayuna, shorter recension] ca Pūṣa, Vatena ca Parjanyaḥ. Varunena sahāsakṛt, Rudrena Somaḥ Pūṣṇā ca, punaḥ Pūṣā ca Vāyunā, Vatenaiva ca Parjanyo; lakṣyate 'nyatra vai kva cit. ii. 6: Rasādānam tu karmasya Vrtrasya ca nibarhaṇam, stuteh prabhutvam sarvasya balasya nikhila kṛtiḥ. vii. 10: Atha asya karma rasānupra- danam, Vrtravadho, ya ca kā ca bala- kṛtiḥ. vii. 24: Adityaraśmayaḥ 'rvañcaḥ paryavartante. amuto ii. 8-9 ab: [-BD. ii. 17 varṣā jagatī saptadaśastomo vairū- pam sama... śiśiro 'tichandas tra- vii. 11: Asau lokas trtiyasavanam ii. 13: Asau trtiyam savanam lokah, sama ca raivatam; yastrimśastomo raivatam sama iti dyubhaktini. Suryasyaiva tu patnayah: amuto 'rvan nivartante pratilomās tadāśrayāḥ. vairūpam caiva, varṣaś ca śiśiro 'tha rtus tathā. ii. 14: Trayastrimśaś ca ya stomaḥ klptya saptadaśaś ca yaḥ; chandaś ca jagatī nāmnā tathatichandasaś ca yāḥ. vii. 11: Candramasa Vayunā samvat- ii. 150-16: Etasyaiva tu vijñeyā sarena iti samstavah. devāḥ samstavikās trayaḥ: Candramaś caiva Vāyuś ca yam ca samvatsaram viduh. vii. 23: Atha api vaiśvānarīyo dvada- ii. 16cd-17ab: śakapalo bhavati ... atha api chan- domikam sūktam sauryavaiśvāna- ram bhavati... athapi havispān- tiyam sūktam sauryavaiśvānaram bhavati. Ke cit tu nirvapanty asya sauryavaiśvānaram haviḥ: sauryavaiśvānarīyam hi tat suktam iva dṛśyate.