पृष्ठम्:बृहद्देवता.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BD. ii. 24-] VI. RELATION TO OTHER TEXTS Nirukta. Brhaddevată. vii. 14: Agniḥ kasmāt? agraṇīr bha- ii. 24: Jāto yad agre bhūtānām vati, agram yajñeșu praṇīyate, an- agranīr adhvare ca yat, gam nayati samnamamānaḥ. viii. 5 Napad ity anantarayāḥ pra- jāyā nāmadheyam. viii. 1: Dravinodaḥ kasmāt? dhanam ii. 25: Dravinam dhanam balam vāpi dravinam ucyate . . . balam vă dra- viņam... tasya dātā dravinodāḥ. prayachad yena karmaṇā, tat karma dṛṣṭvā Kutsas tu prahainam dravinodasam. ii. 27: Anantaram prajām āhur napad iti krpanyavaḥ. viii. 6: Narāśamso yajña iti Kāttha- kyah: narā asminn āsīnāḥ śamsanti; Agnir iti Śakapūṇiḥ: naraiḥ pra- sasyo bhavati. nāmnā samnayate vãngam stuto 'gnir iti sūribhiḥ. x. 5: Yad arudat tad Rudrasya rudra- tvam iti Kāṭhakam; yad arodīt tad Rudrasya rudratvam iti Haridravi- kam. x. 8: Indra iram dṛṇātīti. [140 ii. 28: yajñe yac chasyate nrbhiḥ stuvanty aprīşu tenemam Narasamsam tu karavaḥ. iii. 2-3: Narāśamsam ihaike tu Agnim ahur; athetare Naraḥ śamsanti sarve 'sminn āsīnā iti vadhvare. Etam evahur anye 'gnim: Narasamso 'dhvare hy ayam, naraiḥ praśasya āsīnair; ahuś caivartvijo naraḥ. ii. 30-31: See under i. 92. ii. 34: Arodīd antarikşe yad vidyudvrstim dadan nṛṇām, caturbhir rşibhis tena Rudra ity abhisamstutaḥ. ii. 36: Irām drṇāti yat kāle Marudbhiḥ sahito 'mbare, raveņa mahata yuktas, tenendram ṛṣayo 'bruvan. x. 10: Parjanyas (trper adyantavipari- ii. 37-38: Yad imam prarjayaty eko tasya) tarpayita janyaḥ, paro jetā vā rasenāmbarajena gām kale, 'trir Aurvaśaś carşī janayitā vā, prärjayitā vā rasānām. tena Parjanyam ahatuḥ. tarpayaty eşa yal lokāñ janyo janahitaś ca yat,