पृष्ठम्:बृहद्देवता.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

141] VI. RELATION TO OTHER TEXTS Nirukta. paro jeta janayitā yad vagneyas tato jagau. x. 12: Brahmaṇaspatir brahmaṇaḥ ii. 40: Pataram brahmaṇas tena Saunahotra stuvan jagau. pātā. xi. 6: Mrtyur marayatīti sato mṛtam cyāvayatīti vā. x. 27: Tarkṣyas: tīrne 'ntarikṣe kşi- ii. 58: Stirne 'ntarikṣe kşiyati yati, tūrṇam artham rakṣaty aśnoter vā. Brhaddevatā. xii. 25: Keśī, keśa raśmayas, tais tadvān bhavati, kāśanad vā prakāśanad vā. [-BD. ii. 106 yad vā tūrṇam kṣaraty asau, xii. 16: Atha yad raśmiposam pusyati ii. 63: Pusyan kşitim poşayati tat Pūṣā bhavati. pranudan raśmibhis tamah, tenainam astaut Püşeti. Tarkṣyam tenaivam uktavān. ii. 60: Yat tu pracyāvayann eti ghoṣena mahata mṛtam, tena mṛtyum imam santam stauti Mrtyur iti svayam. i. 9: Padapūraṇās te mitākṣareşv an- arthakaḥ kam im id v iti. ii. 65: Prakasam kiranaiḥ kurvams tenainam kesinam viduḥ. xii. 27: Atha yad raśmibhir abhipra- ii. 67: Vṛṣākapir asau... kampayann eti, tad Vṛṣākapir bha- raśmibhiḥ kampayann eti vati vṛṣākampanaḥ. vrsā varṣiṣtha eva saḥ. xii. 18: Atha yad visito bhavati, tad ii. 69: Viṣṇāter viśater va syād, Vişnur bhavati; Visnur viśater vā vevester vyāptikarmaṇaḥ, Vişnur nirucyate. vyaśnoter vā. i. 4: Atha nipāta uccavaceṣv artheşu ii. 89: Uccavaceṣu cãrtheşu nipatanti: apy upamarthe,'pi karmo- pasamgraharthe, 'pi padapūraṇāḥ. nipātāḥ samudahṛtāḥ: karmopasamgraharthe ca kva cic caupamyakāraṇāt. ii. 90: Mitākṣareşu granthesu pūraṇārthas tv anarthakāḥ: ii. 91: kam im id v iti vijñeyāḥ. Iva na cin nu catvāra upamārtha bhavanti te. i. 4: Teşām ete catvāra upamarthe bha- vantīti: iveti neti... cid iti... nu iti. ii. 2: Atha taddhitasamāseşv ekapar- ii. 106: vasu ca... pravibhajya nirbrüyād: dandyaḥ puruso dandam arhatīti. Samaseṣv api taddhite pravibhajyaiva nirbrūyāt: dandarho dandya ity api.