पृष्ठम्:बृहद्देवता.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BD. ii. 121-] VI. RELATION TO OTHER TEXTS Nirukta. i. I: Bhavapradhānam ākhyātam. i. 2: Ṣad bhavavikārā bhavantīti Vār- syāyanir: jayate, 'sti, viparinamate, vardhate, 'pakṣiyate, vinaśyatīti. xii. 40: Yat tu kim cid bahudaivatam, tad vaiśvadevānām sthane yujyate. ii. 23: Sarasvatīty etasya nadīvad de- vatavac ca nigamā bhavanti. [142 Brhaddevatā. ii. 121 Bhavapradhanam ākhyātam ; şadvikārā bhavanti te: janmāstitvam parīnāmo vrddhir hānam vināśanam. ii. 18: Uṣaḥ kasmād? uchatīti satya ratrer aparaḥ kalaḥ. viii. 10: Nakteti rātrināma: anakti bhūtāny avaśyāyena; api vã nak- tā avyaktavarṇā. viii. 13: Tvasta tūrṇam aśnuta iti nairuktās; tvişer va syad dīptikar- manas, tvakṣater va syāt karoti- karmaṇaḥ. ii. 133: Vaiśvadevam vadet sarvam yat kim cid bahudaivatam. ii. 135-136°: Sarasvatiti dvividham rkṣu sarvāsu sa stutā: nadīvad devatavac ca. viii. 22: Tany etany ekādaśaprīsūktāni: ii. 154 cd-157 ab: teṣām vāsiṣṭham ātreyam vadhrya- śvam gärtsamadam iti nārāśamsa- vanti; maidhatitham dairghatama- sam praisikam ity ubhayavanti; ato 'nyani tanūnapātvanti. Tatrācāryas tu Saunakaḥ: nadīvan nigamāḥ sat te. iii. Teşām praisagatam sūktam, yac ca Dirghatamā jagau, Medhatithau yad uktam ca: triny evobhayavanti tu. Rṣau Grtsamade yac ca Vadhryaśve ca yad ucyate, Narāśamsavad Atres ca dadarśa ca yad Aurvaśaḥ. Tanūnapad Agastyaś ca Jamadagniś ca yaj jagau, Viśvāmitra rşir yac ca jagau vai Kaśyapo 'sitaḥ. iii. 2-3: See under ii. 28. iii. 9: tama uchaty uṣaḥ. iii. 9: naktanaktīmām himabindubhiḥ; api vāvyaktavarneti : nañpūrvāñcer idam bhavet. 16: Tvisitas tvakṣater va syāt; tūrṇam aśnuta eva vā, karmasūttāraṇo veti. viii. 14: Madhyamikas Tvasta ity iii. 25: Tvaṣṭā rūpavikarta ca ahur, madhyame ca sthāne sama- yo 'sau madhyamike gane. mnāto 'gnir iti Sakapūṇiḥ.