पृष्ठम्:बृहद्देवता.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

145] VI. RELATION TO OTHER TEXTS Nirukta. Brhaddevatā. cameḥ pūrvam; sametāni nirmimīte 'tha Candramah. candraś candateh käntikarmaṇaḥ... cãru dramati, ciram dramati, camer vā pūrvam. ii. 10: Devāpis carstisenaḥ Santanus vii. 155: Ārstisenas tu Devāpiḥ ca Kauravyau bhratarau babhūva- tuh. Sa Santanuḥ kaniyan abhi- şecayām cakre. Kauravyaś caiva Santanuḥ bhratarau Kuruşu tv etau rajaputrau babhūvatuḥ. Jyesthas tayos tu Devāpih, kanīyāmś caiva Santanuḥ: tvagdoşī rajaputras tu Rstisenasuto 'bhavat. Rajyena chandayām āsuḥ prajāḥ svargam gate gurau. Sa muhurtam iva dhyātva prajās tāḥ pratyabhāṣata. 1: Na rajyam aham arhāmi, nṛpatir vo 'stu Santanuḥ. 2: Tato 'bhişikte Kauravye vanam Devāpir avisat. na vavarṣātha Parjanyo rajye dvādaśa vai samāḥ. 3: Tato 'bhyagachad Devapim prajabhiḥ saha Santanuḥ; prasādayām āsa cainam tasmin dharmavyatikrame. 4: Siśikṣa cainam rājyena prajābhiḥ sahitas tada. Tam uvācātha Devāpiḥ prahvam tu prañjalisthitam : na rajyam aham arhāmi tvagdoşopahatendriyaḥ: yājayisyāmi te rājan vṛṣṭikāmejyayā svayam. 12: Ajāv anena Bharmyaśva Indrasomau tu Mudgalaḥ ajayad vṛṣabham yuktva aindram ca drughanam rathe. Devāpis tapaḥ pratipede. Tataḥ San-viii. tano rajye dvādaśa varṣani devo na vavarsa. Tam ūcur brāhmaṇāḥ: adharmas tvaya carito jyestham bhrātaram antarityäbhişecitam; tasmät te devo na varşatīti. Sa Santanur Devāpim śiśikṣa rajyena. Tam uvāca Devāpiḥ: purohitas te 'sani yajayāni ca tveti. Tasyaitad varşakāmasūktam. [-BD. viii. 12 ix. 23: Mudgalo Bharmyaśva rşir viii. vṛṣabham ca drughaṇam ca yuktvā samgrame vyavahṛtyäjim jigaya. U