पृष्ठम्:बृहद्देवता.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VI. RELATION TO OTHER TEXTS 151] Sarvānukramaṇī. vii. 104: pra vartayeti pañcaindryaḥ; mã no rakṣa ity ṛṣer ātmana aśīḥ. viii. 5: antyaḥ pañcardharcaś Caidya- Kaśor danastutiḥ. sya viii. 46: pragathau ca vayavyau. viii. 47: antyāḥ pañcosase 'pi. viii. 68: Rkṣāśvamedhayor danastu- tiḥ. vili. 72: havisām stutir vā. viii. 101: vayavye sauryau... uşasyā. ix. 67: savitry agnisavitrī vaiśva- devī. x. 17: dve Saranyūdevate. x. 19: agniṣomiyo dvitiyo 'rdharcaḥ. x. 25, 26: bhadram hi... pausnam. athavā sūktam uttaram havisam stutih. viii. 100: ayam te... Nemo Bhar- vi. 117: Nemo 'yam iti Bhargavaḥ. gavaḥ. ... saumyam, pra x. 33: dve Kuruśravaṇasya Trasadas- yavasya danastutiḥ... mrte Mitrā- tithau rajni tatsnehad ṛṣir Upamaśravasam putram asya vya- śokayat. x. 47: Vikuntha nāmāsurī, Indratu- lyam putram ichantī, mahat tapas tepe; tasyāḥ svayam evendraḥ putro jajne. Sa Saptagustutisamhṛṣṭa at- mānam uttarais tribhis tuṣṭāva. [-BD. vii. 50 Brhaddevatā. vi. 31%: pra vartayeti pañcaindryaḥ. vi. 31: ṛṣis tv aśişam āśāste vi. 31 mã no rakṣa iti tv rci.

vi. 45 d: ity ardharco dvrcaś cantyaḥ Kaśor danastutiḥ smṛtā. vi. 80: a naḥ pragathau vayavyau. vi. 83: antyaḥ pañcoșase 'pi syuḥ. vi. 92 ab: Rkṣāśvamedhayor atra pañca danastutiḥ parah. vi. 93 cd: vi. 126: vayavye saurye ușasya. vi. 132 cd: ubhābhyām iti sāvitrī agnisavitry rg uttara, vi. 133: punantu mam vaiśvadevī. vii. 7: Saranyūdevate dvrce. vii. 20 d: ardharcaḥ prathamāyās tu agnīşomiya uttaraḥ. vii. 23 ab : bhadram saumyam, pra hi pauṣṇam. vii. 35: Kuruśravaṇam arcataḥ pare dve Trasadasyavam. mrte Mitratithau rājni tannapātam ṛṣih paraih vii. 36: Upamaśravasam 'yasya' caturbhiḥ sa vyaśokayat. vii. 49: Prajapatyasurī tv āsīd Vikunthā nāma nāmatah; sechantindrasamam putram tepe 'tha sumahat tapaḥ. vii. 50: tasyam cendraḥ svayam jajne.