पृष्ठम्:बृहद्देवता.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BD. vii. 57-] VI. RELATION TO OTHER TEXTS Sarvanukramanī. x. 50: vaşatkāreņa vrkneṣu bhrātṛṣu Saucīko 'gnir apaḥ praviśya. x. 56: dvaipade tv Atrimandale. x. 56: Aikṣvāko rājāsamātiḥ. x. 56: Bandhvadīn purohitāms tya- vii. 85: ktvā, x. 56: bhrataras trayaḥ mã pra gāmeti svastyayanam japtva yat te yamam iti... mana- avartanam jepuh. vii. 86: vyudasya Bandhuprabhṛtin, x. 56: anyau māyāvinau śreṣṭhataman vii. 86: tato māyāvinau dvijau matvā purodadhe ... vii. 87: Asamātiḥ puro 'dhatta: varişthau tau hi manyate. bhrataras trayaḥ x. 60: a janam iti... catasṛbhir Asa- mātim astuvan. x. 60: Agastyasya svasā mātaiṣām rājānam astaut (cp. Ārs. x. 24). x. 60: Subandhor jīvam āhvayan. x. 60: tam antyayā labdhasamjñam asprsan. x. 62: şal angirasām stutiḥ. x. 71: Brhaspatir jñanam tuṣṭāva. Bṛhaddevatā. vii. 57 bed: Saptagustutiharşitaḥ, ātmānam eva tuṣṭāva aham bhuvam iti tribhiḥ. vii. 61cd: vasatkārena vrkneṣu bhrātṛṣu, vii. 62: Saucīko 'gnir iti śrutiḥ, vii. 62: sa prāvisad apakramya vii. 62: rtun apo vanaspatīn. vii. 86: dvaipada ye 'trimaṇḍale. vii. 85: rājāsamātir Aikṣvākuḥ, purohitān x. 81: Ya imāḥ... vaiśvakarmaṇam. x.98: Ārstiseno Devapiḥ (cp.Arş.x.45). [152 vii. 89: vii. 90: jepuḥ svastyayanam sarve meti Gaupāyanāḥ saha; mana-avartanam tasya sūktam yad iti te 'bhyayuḥ. vii. 96: rgbhir eti catasrbhis tata Aikṣvākum astuvan. vii. 97%b: Agastyasyeti mātā ca teṣām tuṣṭāva tam nrpam. vii. 100 Subandhor asum ahvayan. vii. 102 ab: labdhãsum cãyam ity as- yām prthak pāṇibhir aspṛśan. vii. 102 vii. 109 sal... angirasām stutiḥ. cd: taj jñanam abhituṣṭāva sūktenātha Brhaspatiḥ. cd

vii. 117: ya ima vaiśvakarmaṇe. vii. 155: Ārstişenas tu Devāpih.