पृष्ठम्:बृहद्देवता.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

153] VI. RELATION TO OTHER TEXTS Sarvānukramaṇī. Brhaddevatā. x. 101: ud budhyadhvam...rtvik- viii. 10°: ud ity rtvikstutiḥ param. stutiḥ. x. 103: aśuḥ... Aindro 'pratirathaś, caturthi barhaspatyā. x. 107: Dakṣiṇā vā Prājāpatyā. x. 124: Agnivaruṇasomānām. x. 132: janam maitrāvaruņam. x. 155: arayi... alakṣmīghnam. x. 157: ima nu kam vaiśvadevam. x. 164: apehi duḥsvapnaghnam. x. 166: rṣabham... sapatnagham. x. 170, 171: vibhrāt... sauryam... tvam tyam. Sarv. Intr. ii. 7: arthepsava rsayo de- vataś chandobhir abhyadhavan. [-BD. viii. 110 x. 109: te 'vadan ... Juhur Brahma- viii. 36: te 'vadan vaiśvadevam tu jāyā... vaiśvadevam. Brahmajāyā Juhur jagau. viii. 41: Varuņendrāgnisomānām. viii. 47: maiträvaruṇam ījānam. viii. 60: yad arayīty alakṣmīghnam. viii. 61: vaiśvadevam imā nu kam. viii. 67: duḥsvapnaghnam apehiti. viii. 69: rṣabham mã sapatnaghnam. viii. 73: vibhrat sauryam tvam tyam. viii. 137 abc (A): viii. 13 (B): Aindro 'pratiratho jagau. a viii. 14" (B): caturthi barhaspatyā syat. sāmāni saurāṇi sarvāṇi brāhmaṇāni ca. viii. 22: Prajapatyātha Dakṣiṇā. (Arṣ. x. 50%: Prājāpatyā Dakṣiṇā vā.) 7. KATYAYANA'S SARVĀNUKRAMANĪ OF THE VĀJASANEYI-SAMHITĀ. The passage in iv. 10 beginning athataś chandodevataḥ (Weber's ed. of the VS., p. lv) is based on BD. viii. 105-107 ab, 108-111. The whole of one śloka, and parts of others, are metrically recognizable: Sarvānukramaṇī. iv. IO: sarva rca agneyyaḥ X arthepsavaḥ khalv ṛṣayaś chandobhir devatāḥ pura abhyadhavan. Bṛhaddevatā. viii. 110: samasta rea agneyyo vayavyāni yajūmsi ca; sauryāṇi caiva sāmāni sarvāṇi brāhmaṇāni ca.