पृष्ठम्:बृहद्देवता.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BD. viii. 131] VI. RELATION TO OTHER TEXTS VS. Sarvānukramanī. Devatām avijñāya yo juhoti devatās tasya havir na juşante. samnyasya manasi devatam havir huyate. svadhyāyam api yo 'dhite mantradaivatajñaḥ, so 'muşmin loke devair apīdyate. Tasmac ca devatā vedyā mantre mantre prayatnataḥ: mantrāṇām devatājñānān manträrtham adhigachati. na hi kaścid avijñāya yäthatathyena devatāḥ śrautānām karmaṇām viprah smārtānām caśnute phalam. Bhagavadgītā. viii. 17: sahasrayugaparyantam ahar yad brahmaṇo viduḥ. Sadgurusisya, p. 167, 9cd: sahasrayugaparyantam ahar yad brahmam ucyate. 9. HEMACANDRA'S Abhidhānacintamani. Last śloka, p. 443, ed. Böhtlingk: Iyanta iti samkhyānam 8. BHAGAVADGĪTĀ. nipātānām na vidyate: prayojanavaśad ete nipatyante pade pade. Brhaddevatā. viii. 131 d: juşante devatas tasya havir nādevatāvidaḥ. viii. 132: avijñānapradiṣṭam hi havir neheta daivatam. tasmān manasi samnyasya devatām juhuyad dhaviḥ. viii. 133: svādhyāyam api yo 'dhite mantradaivatavic chucih, sa sattrasad iva svarge sattrasadbhir apidyate. i. 2: Veditavyam daivatam hi mantre mantre prayatnataḥ: daivatajño hi mantrāṇām tadartham avagachati. i. 4: na hi kaścid avijñāya yathatathyena daivatam laukyānām vaidikānām vā karmaṇām phalam aśnute. [154 Brhaddevatā. viii. 98cd: sahasrayugaparyantam ahar brahmam sa radhyate. ABHIDHĀNACINTAMANI. ii. 93: Brhaddevatā. Iyanta iti samkhyānam nipātānām na vidyate: vaśāt prakaraṇasyaite nipatyante pade pade.