पृष्ठम्:बृहद्देवता.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3] —BRHADDEVATĀ i. 35 सलानां वैदिकानां वा यवान्यदिह किंचन ॥ २३ ॥ नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये । मधुक: श्वेतकेतुश्च गालवश्चैव मन्वते ॥२४॥ निवासात्कर्मणो रूपान् मङ्गलाबाच आशिषः । यदृद्धयोपवसनात् तथामुष्यायणाच्च यत् ॥२५॥ चतुर्भ्य इति तत्राहुर यास्कगार्ग्यरथीतराः । आशिषोऽथार्थवैरूप्याद् वाचः कर्मण एव च ॥ २६ ॥ सवण्येतानि नामानि कर्मतस्त्वाह शौनकः । आशी रूपं च वाच्यं च सर्वे भवति कर्मतः ॥ २७ ॥ यदृश्योपवसनात् तथामुष्यायणाञ्च यत् । तथा तदपि कर्मैव तच्छृणुध्वं च हेतवः ॥२७॥ प्रजाः कर्मसमुत्या हि कर्मतः सत्त्वसंगतिः । क्वचित्संजायते सच्च निवासात्तत्मजायते ॥ २९ ॥ यादृद्धिकं तु नामाभि धीयते यत्र कुत्रचित् । औपम्यादपि तविद्याद् भावस्यैवेह कस्यचित् ॥ ३० ॥ नाकर्मकोऽस्ति भावो हि न नामास्ति निरर्थकम् । नान्यत्र भावान्नामानि तस्मात्सर्वाणि कर्मतः ॥ ३१ ॥ मङ्गलात्क्रियते यच्च नामोपवसनाञ्च यत् । भवत्येव तु सा ह्याशीः स्वस्त्यादेर्मङ्गलादिह ॥ ३२ ॥ अपि कुत्सितनामायम् इह जीवेत्कथं चिरम् । इति क्रियन्ते नामानि भूतानां विदितान्यपि ॥३३॥ मन्त्रा नानाप्रकाराः स्युर् दृष्टा ये मन्त्रदर्शिभिः । स्तुत्या चैव विभूत्या च प्रभावाद्देवतात्मनः ॥३४॥ स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना | स्पृहाशी: कायना याचा प्रश्नः प्रैषः प्रवल्हिका ॥३५॥ [Introduction ५॥