पृष्ठम्:बृहद्देवता.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BRHADDEVATĀ i. 36– नियोगश्चानुयोगश्च श्लाघा विलपितं च यत् । आचिख्यासाथ संलापः पवित्राख्यानमेव च ॥३६॥ आहनस्या नमस्कारः प्रतिधिस्तथैव च । संकल्पश्च प्रलापश्च प्रतिवाक्यं तथैव च ॥ ३७॥ प्रतिषेधोपदेशौ च प्रमादापहूवौ च ह । उपप्रैषश्च यः प्रोक्तः संज्वरो यश्च विस्मयः ॥ ३४ ॥ आक्रोशोऽभिष्टवश्चैव क्षेपः शापस्तथैव च । उपसर्गो निपातश्च नाम चाख्यातमित्यपि ॥ ३९ ॥ भूतं भष्यं भविष्यं च पुमान् स्त्री च नपुंसकम् । एवंप्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः ॥ ४० ॥ वाक्यार्थदर्शनार्थीया ऋचोऽर्धची: पदानि च । ब्राह्मणे चाथ कल्पे च निगद्यन्तेऽत्र कानिचित् ॥४१॥ ॥ शब्देनोच्चरितेनेह येन द्रव्यं प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ ४२ ॥ अष्टौ यच प्रयुज्यन्ते नानार्थेषु विभक्तयः । तन्नाम कवयः प्राहुर् भेदे वचनलिङ्गयोः ॥४३॥ क्रियासु बहीष्वभिसंश्रितो यः पूर्वपरीभूत इहैक एव । क्रियाभिनिर्वृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः ॥ ४४ ॥ क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् । संख्याविभक्त्यव्ययलिङ्गयुक्तो भावस्तदा द्रष्यमिवोपलक्ष्यः ॥ ४५ ॥ ९॥ यथा नानाविधैः शब्दैर् अपश्यन्नृषयः पुरा । विविधानीह वाक्यानि तान्यनुक्रमतः शृणु ॥४६॥ रूपादिभि स्तुतिः प्रोक्ता आशी: स्वर्गादिभिस्तथा । यानि वाक्यान्यतोऽन्यानि तान्यपि स्युरनेकधा ॥४७॥ मन्त्रे प्रशंसा भोजस्य चित्र इत् सोभरे स्तुतिः । Introduction] [4