पृष्ठम्:बृहद्देवता.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5] —BRHADDEVATĀ i. 60 आक्रोशाथास्तु दृश्यन्ते माता चेत्यभिमेथति ॥४८॥ ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । यात्रा यदिन्द्र चित्रेति क्षेपोऽभीदमिति वृचि ॥४९॥ आशीस्तु वात आ वातु दण्डेति परिदेवना । प्रश्नश्च प्रतिवाक्यं च पृछामि त्वेत्यृचौ पृथक् ॥ ५० ॥ संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः । इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ॥५१॥ इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे । प्रतिषेधोपदेशौ तु अक्षैत्यक्षसंस्तुतौ ॥ १२ ॥ आख्यानं तु हये जाये विलापः स्यान्नदस्य मा । अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ॥ ५३॥ नमस्कारः शुनः शेपे नमस्ते अस्तु विद्युते । संकल्पयन्निदं तुल्योऽहं स्यामिति यदुच्यते ॥ ५४॥ संकल्पस्तु यदिन्द्राहं प्रलापस्त्वैतशस्य यः | महानग्न्याहनस्या स्यात् प्रतिराधी भुगित्यपि ॥ ५५ ॥ प्रमादस्त्वेष हन्ताहं न स स्व इत्यपहूवः । इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ॥५६॥ होता यक्षदिति प्रैषः को अद्येति तु विस्मयः । जामयेऽपहूवो नैषा वितनादिः प्रवल्हिका ॥१७॥ न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते । अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ॥५४॥ बहूप्येवंप्रकारं तु शक्यं द्रष्टुमितीदृशम् । वक्तुं प्रयोगतश्चैषाम् ऋक्सूक्तार्धर्चसंश्रितम् ॥ ५९॥ एते तु मन्त्रवाक्यार्थी देवतां सूक्तभागिनीम् । संयन्ते यथान्यायं स्तुतिस्त्वचानुमानिकी ॥ ६०॥ [Introduction १० ॥ ११॥ १२ ॥