पृष्ठम्:बृहद्देवता.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATā i. 61 – भवद्भूतस्य भव्यस्य जङ्गमस्थावरस्य च । अस्यैके सूर्यमेवैकं प्रभवं प्रलयं विदुः ॥ ६१ ॥ असतश्च सतश्चैव योनिरेषा प्रजापतिः । यदक्षरं च वाच्यं च यथैतड्स शाश्वतम् ॥ ६२॥ कृत्वैष हि चिधात्मानम् एषु लोकेषु तिष्ठति । देवान्यथायथं सर्वान् निवेश्य स्वेषु रश्मिषु ॥ ६३ ॥ एतद्भूतेषु लोकेषु अग्निभूतं स्थितं विधा । ऋषयो गीर्भिरर्चन्ति व्यक्षितं नामभिस्त्रिभिः ॥ ६४ ॥ तिष्ठत्येष हि भूतानां जठरे जठरे ज्वलन् । चिस्थानं चैनमर्चन्ति होणायां वृक्तबर्हिषः ॥६५॥ इहैष पवमानोऽग्निर् मध्यमोऽग्निर्वनस्पतिः | अमुष्मिन्नेव विप्रैस्तु लोकेऽग्निः शुचिरुच्यते ॥६६॥ इहाग्निभूतस्त्वृषिभिर् लोके स्तुतिभिरीळितः । जातवेदा स्तुतो मध्ये स्तुतो वैश्वानरो दिवि ॥ ६७ ॥ रसान् रश्मिभिरादाय वायुनायं गतः सह । वर्षत्येष च यल्लोके तेनेन्द्र इति स स्मृतः ॥ ६८ ॥ अग्निरस्मिनथेन्द्रस्तु मध्यतो वायुरेव च । सूर्यो दिवीति विज्ञेयास तिस्र एवेह देवताः ॥ ६९॥ एतासामेव माहात्म्यान् नामान्यत्वं विधीयते । तत्तत्स्थान विभागेन तत्र तह दृश्यते ॥ ७० ॥ तासामियं विभूतिर्हि नामानि यदनेकशः । आहुस्तासां तु मन्त्रेषु कवयोऽन्योन्ययोनिताम् ॥७१॥ यथास्थानं प्रदिष्टास्ता नामान्यत्वेन देवताः । तद्भक्तास्तत्प्रधानाश्च केचिदेवं वदन्ति ताः ॥७२॥ पृथक्पुरस्ताद्ये तूक्ता लोकादिपतयस्त्रयः । [6 १३ ॥ १४ ॥