पृष्ठम्:बृहद्देवता.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[7] —BRHADDEVATĀ i. 85 तेषामात्मैव तत्सर्वं यद्यद्भक्तिः प्रकीर्त्यते ॥७३॥ तेजस्त्वेवायुधं प्राहुर् वाहनं चैव यस्य यत् । इमामैन्द्रीं च दिव्यां च वाचमेवं पृथक् स्तुताम् ॥ १४ ॥ बहुदेवता स्तुतयो द्विवत्संस्तुतयश्च याः । प्राधान्यमेव सर्वासु पतीनामेव तास्वपि ॥७५ ॥ स्थानं नामानि भक्तीश्च देवताया स्तुतौ स्तुतौ । संपादयन्नुपेक्षेत यां कांचिदिह संपदम् ॥१६॥ अग्निभक्तिस्तुतान्सर्वान् अमावेव समापयेत् । यदिन्द्रभक्ति तच्चेन्द्रे सूर्ये सूर्यानुगं च यत् ॥७७॥ निरुप्यते हविर्यस्यै सूक्तं च भजते च या । सैव तत्र प्रधानं स्यान् न निपातेन या स्तुता ॥ ७ ॥ इति त्रयाणामेतेषाम् उक्तः सामासिको विधिः । समासेनैवमुक्तस्तु विस्तरेण त्वनुक्रमः ॥ ७९ ॥ अवश्यं वेदितव्यो हि नानां सर्वस्य विस्तरः । न हि नामान्यविज्ञाय मन्त्राः शक्या हि वेदितुम् ॥ ४० ॥ १६ ॥ सत्त्वान्यमूर्तीन्यपि च देवतावन्महर्षयः । तुष्टुवुर्ऋषयः शक्त्या तासु तासु स्तुतिष्विह ॥४१॥ यैस्त्वग्निरिन्द्रः सोमश्च वायुः सूर्यो बृहस्पतिः । चन्द्रोऽथ विष्णुः पर्जन्यः पूषा चाप्यृभवोऽश्विनौ ॥ ४२ ॥ रोदसी मरुतो देवाः पृथिव्यापः प्रजापतिः । देवौ च मित्रावरुणौ पृथक् सह च तावुभौ ॥ ३ ॥ विश्वे च देवाः सविता त्वष्टा वै रूपकृन्मतः अश्वोऽन्नमृत्विजो वजो यावाणो रथसंयुताः ॥ ४ ॥ स्नुताः पृथक् पृथक् स्वैः स्वैः सूक्तैर्ऋग्भिव नामभिः । स्तुतौ स्तुतौ प्रवक्ष्यामि तानि तेषामनुक्रमात् ॥ ५॥ १७ ॥ । । [Introduction १५॥