पृष्ठम्:बृहद्देवता.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATA i 111- ज्या चैतदाश्रितेषुश्च श्रिता अश्वाजनी च या । वृषभो दुघणश्चैनम् एनं पितुरुलूखलम् ॥१११ ॥ नद्यश्चैवैनमापश्च सर्व ओषधयश्च ह । राज्यप्वाग्माय्यरण्यानी श्रद्धेळा पृथिवी तथा ॥ ११२॥ भजेते चैनमेवाल इन्वभूते च रोदसी । मुसलोलूखले चैनं हविधाने च ये स्मृते ॥११३॥ जोष्ट्री चोजाहुती चैनं शुतुया च विपाट् सह । यौ च देवौ गुनासीरौ तौ चामी चैतदाश्रयौ ॥ ११४ ॥ लोकोऽयं यच्च वै प्रातः सवनं क्रियते मखे । वसन्तशरदौ चर्त स्तोमोऽनुष्टुबथो निवृत् ॥११५॥ गायत्री चैकविंशश्च यच साम रथंतरम् । साध्याः साम च वैराजम् आत्थाश्च वसुभिः सह ॥११६॥ इन्द्रेण च मरुद्भिश्च सोमेन वरुणेन च । [10 इन्द्राश्रयस्तु पर्जन्यो रुद्रो वायुर्वृहस्पतिः । वरुणः कश्च मृत्युश्च देवश्च ब्रह्मणस्पतिः ॥ १२२॥ मन्युश्च विश्वकर्मा च मित्रः क्षेत्रपतिर्यमः । २३॥ पर्जन्येनर्तुभिश्चैव विष्णुना चास्य संस्तवः ॥११७ ॥ अस्यैवाग्रेस्तु पूष्णा च साम्राज्यं वरुणेन च ।. देवतामर्थतत्त्वज्ञो मन्त्रैः संयोजयेद्धविः ॥११६॥ असंस्तुतस्यापि सतो हविरेकं निरूप्यते । देवतावाहनं चैव वहनं हविषां तथा ॥११९॥ कर्म दृष्टे च यत्किंचिद् विषये परिवर्तते । इत्युक्तोऽयं गणः सर्वः पृथिव्यग्न्याश्रयो महान् ॥ १२०॥ २४ ॥ यचैन्द्रो मध्यमस्थानो गणः सोऽयमतः परः । विमानानि च दिव्यानि गणश्चाप्सरसां तथा ॥ १२१ ॥