पृष्ठम्:बृहद्देवता.djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11] —BRHADDEVATĀ i. 131 तार्क्ष्यो वास्तोष्पतिश्चैव सरस्वांश्चैवमत्र ह ॥ १२३ ॥ अपांनपाधिक्राश्च सुपर्णोऽथ पुरूरवाः । ऋतोऽसुनीतिर्वेनश्च तस्यैतस्याश्रयेऽदितिः ॥१२४ ॥ त्वष्टा च सविता चैव वातो वाचस्पतिस्तथा । धाता प्रजापतिश्चैव अथवीणच ये स्मृताः ॥ १२५॥ श्येनश्चैवैवमग्निश्च तथेळा चैव या स्मृता । विधातेन्दुरहिर्बुध्यः सोमोऽहिरथ चन्द्रमाः ॥१२६॥ विश्वानरच वै देवो रुद्राणां संस्तुती गणः । मरुतोऽङ्गिरसश्चैव पितरचभिः सह ॥ १२७ ॥ राका वाक् सरमायाश्च भृगवोऽघ्या सरस्वती । यम्युर्वशी सिनीवाली पथ्या स्वस्तिरुषाः कुहूः ॥१२४॥ पृथिव्यनुमतिर्धेनुः सीता लाक्षा तथैव गौः । गौरी च रोदसी चैव इन्द्राण्याश्चैष वै पतिः ॥ १२९ ॥ छन्दस्त्रिष्टुप् च पश्चि लोकानां मध्यमश्च यः । एतेष्वेवायो विद्यात् सवनं मध्यमं च यत् ॥१३०॥ ऋतू च ग्रीष्महेमन्तौ यच सामोच्यते बृहत् । शक्करीषु च यद्गीतं नाम्ना तत्साम शाक्करम् ॥१३१॥ नाम्म्रा तत्साम शाक्करम् ॥ ॥ इति बृहद्देवतायां प्रथमोऽध्यायः ॥ [Introduction २५॥ २६॥