पृष्ठम्:बृहद्देवता.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATÂ ii. 1-- आह चैवास्य वौ स्तोमाव् आश्रयौ शाकटायनः । यश्च पञ्चदशो नाम्ना संख्यया त्रिणवश्च यः ॥ १॥ संस्तुतश्चैव पूष्णा च विष्णुना वरुणेन च । सोमवाय्वग्निकुत्सैश्च ब्रह्मणस्पतिनैव च ॥ २ ॥ बृहतस्पतिना चैव नाम्ना यश्चापि पर्वतः । कासुचित्केचिदित्याहुर् निपाता स्तुतिषु स्तुताः ॥३॥ मित्रश्च श्रूयते देवो वरुणेन सहासकृत् । रुद्रेण सोमः पूष्णा च पुनः पूषा च वायुना ॥४॥ वातेनैव च पर्जन्यो लक्ष्यतेऽन्यत्र वै क्वचित् । ऋवर्धर्चेषु पादेषु सूक्तेष्वेषु तु कृत्स्स्रशः ॥ ५ ॥ रसादानं तु कर्मास्य वृत्रस्य च निबर्हणम् । स्तुतेः प्रभुत्वं सर्वस्य वलस्य निखिला कृतिः ॥ ६॥ इत्यैन्द्रो मध्यमस्थानो गणः सम्यगुदाहृतः । यः परस्तु गणः सौर्यो द्युस्थानस्तं निबोधत ॥७॥ तस्य मुख्यतमौ देवाव् अश्विनौ सूर्यमाश्रितौ । वृषाकपायी सूर्योषाः सूर्यस्यैव तु पत्नयः ॥ ॥ अमुतोऽवाङ् निवर्तन्ते प्रतिलोमास्तदाश्रयाः | पुरोदयात्तामुषसं सूर्या मध्यंदिने स्थिते ॥९॥ वृषाकपायीं* सूर्यस्य तामेवाहुस्तु निमुचि । तस्याश्रये सरण्यूश्च भगः पूषा वृषाकपिः ॥१०॥ यमो वैश्वानरो विष्णुर् वरुणश्चैकपाजः । पृथिवी च समुद्रश्च देवाः सप्तर्षयश्च ये ॥११॥ [12 १॥ २॥