पृष्ठम्:बृहद्देवता.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATĀ ii. 73- कृत्स्नं तु भजते सूक्तम् एषा नद्य स्तुता भुवि । यदा चैनं भजन्त्यापो यदा चौषधयो यदा ॥ १३ ॥ अरण्यानी च रात्री च श्रद्धा चोषाः सरस्वती । पृथिवी चैव नामैषा भूत्वावर्चे* भजन्ति च ॥ ७४ ॥ अनायी नामतोऽप्येषा भूत्वाग्नेयेषु केषुचित् । स्तुता निपातमात्रेण तत्र तत्रेह दृश्यते ॥७५ ॥ मध्ये सत्यदितिर्वाक् च भूत्वा चैषा सरस्वती | समयं भजते सूक्तं त्रिभिरेव तु नामभिः ॥७६ ॥ एषैव दुगी भूत्वच कृत्वा स्यात्सूक्तभागिनी । तन्नामानि यमीन्द्राणी सरमा रोमशोर्वशी । भवत्यग्या सिनीवाली राका चानुमतिः कुहूः ॥ ७७ ॥ गौर्धेनुर्देवपत्न्योऽघ्या पथ्या स्वस्तिश्च रोदसी | नैपातिकानि ऋग्भाजि येषां नामानि कानिचित् ॥७॥ यदा तु वाग्भवत्येषा सूर्यमुं लोकमाश्रिता | तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम् ॥ ७९ ॥ वृषाकपाय्यृचं भूत्वा सरण्यूर्डे च ते ध्रुवम् । निपातमात्रं भजते ध्रुवच्च पृथिवी सती ॥ ४० ॥ सूर्यमेव सतीमेतां गौरीं वाचं सरस्वतीम् । पश्यामो वैश्वदेवेषु निपातेनैव केवलाः ॥ १॥ घोषा गोधा विश्ववारा अपालोपनिषन्निषत् । ब्रह्मजाया जुहूर्नाम अगस्त्यस्य स्वसादितिः ॥ २ ॥ इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी । लोपामुद्रा च नद्यश्च यमी नारी च शश्वती ॥ ३ ॥ श्रीलीक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा । रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः ॥ ४॥ [18 १५॥ १६॥