पृष्ठम्:बृहद्देवता.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 1-] BRHADDEVATĀ ii. 122 – ते यथावाक्यमभ्यूह्याः सामर्थ्यान्मन्त्रवित्तमैः ॥ १२२ ॥ देवानां च पितॄणां च नमस्कारैस्तथैव च । अथ व्यस्तं समस्तं वा शृणु व्याहृतिदैवतम् ॥१२३ ॥ व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः । व्यस्तानामयमग्निश्च वायुः सूर्यश्च देवताः ॥ १२४॥ वाग्देवत्योऽथवाप्पैन्द्रो यदि वा परमेष्ठिनः । ओंकारो वैश्वदेवो वा ब्राह्मो दैवः क एव वा ॥ १२५ ॥ Rv.i. आग्नेयं प्रथमं सूक्तं मधुइन्दस आर्षकम् । ज्ञेयाः सर्वेऽन्यदेवत्यास् तृचाः सप्तात उत्तराः ॥१२६॥ वायव्यः प्रथमस्त्वेषाम् ऐन्द्रवायव उत्तरः । मैत्रावरुणोऽथाश्विनोऽप्यैन्द्रोऽतो वैश्वदेवकः ॥ १२७ ॥ तन्नामां विश्वलिङ्गो वा गायत्रोऽन्त्यस्तु यस्तृचः । बहुदैवतमन्यत्तु वैश्वदेवेषु शस्यते ॥ १२ ॥ लुशे दुवस्यौ शार्याते गोतमेऽथ ऋजिश्वनि | अवत्सारे परुछेपे अत्रो दीर्घतमस्यृषौ ॥ १२९ ॥ वसिष्ठे नाभानेदिष्ठे गये मेधातिथौ मनौ । कक्षीवति विहव्ये च बहुष्वन्येष्वथर्षिषु ॥ १३० ॥ अगस्त्ये बृहदुक्थे च विश्वामित्रे च गाथिनि । दृश्यन्ते विप्रवादाच तासु तासु स्तुतिष्विह ॥ १३१ ॥ बहीनां संनिपातस्तु यस्मिन्मन्त्रे प्रदृश्यते । आचार्यों यास्कशाण्डिल्यौ वैश्वदेवं तदाहतुः ॥ १३२ ॥ पादं वा यदि वार्धर्चम् ऋचं वा सूक्तमेव वा । वैश्वदेवं वदेत्सर्वं यत्किंचिहुदैवतम् ॥ १३३ ॥ ऋषिभिर्देवताः सवी विश्वाभि स्तुतिभि स्तुताः । संज्ञा तु विश्वमित्येषा सर्वावाप्तौ निपातिता ॥ १३४ ॥ [22 २५॥ २६॥ २७॥