पृष्ठम्:बृहद्देवता.djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23] —BRHADDEVATĀ ii. 147 सारस्वतस्तु सप्तम एताः प्रउगदेवताः । सरस्वतीति द्विविधम् ऋक्षु सर्वासु सा स्तुता ॥ १३५ ॥ नदीवद्देवतावच्च तत्राचार्यस्तु शौनकः । नदीवन्निगमाः षट् ते सप्तमो नेत्युवाच ह ॥ १३६ ॥ अम्ब्येका च दृषडत्यां चित्र इच्च सरस्वती । इयं शुष्पेभिरित्येतं मेने यास्कस्तु सप्तमम् ॥१३७॥ पशोः सारस्वतस्यैतां याज्यां* मैत्रायणीयके । प्राधान्याइविषः पश्यन् वाच एवैतरोऽब्रवीत् ॥ १३ ॥ सुरूपकृत्नुमित्यैन्द्रं सप्त चान्यान्यतः परम् | षळादह स्वधामनु मारुत्योऽनन्तरा ऋचः ॥ १३९ ॥ एका वीळु चिदिन्द्राय मरुद्भिः सह गीयते । तस्या एकान्तरायास्तु अर्धर्चाऽन्त्यो विदेवतः ॥ १४० ॥ मरुद्गणप्रधानो हीत्यं चेन्द्रो विचिकित्सितः । मन्दू समानवर्चसा मन्दुना वा सवर्चसा ॥ १४१ ॥ मन्दू इति प्रगृह्णन्ति येषामेव विदेवतः । एकदेवत्यमाश्राव्य विज्ञायाध्ययनात्पदम् ॥१४२॥ रोदसी देवपत्नीनाम् अथवीङ्गिरसे यथा । मरुद्गणप्रधानेयम् आचार्याणां स्तुतिर्मता ॥१४३ ॥ मरुद्गणप्रधानत्वाद् इन्द्रस्तु विचिकित्सितः | मरुद्रणं महेन्द्रस्य समांशं सकलं विदुः ॥१४४ ॥ अग्निमित्यग्निदैवत्यं पादस्तच डिदेवतः । निर्मथ्याहवनीयार्थीव अग्निनाग्निः समिध्यते ॥ १४५ ॥ हितीये हादशचे तु प्रत्यृचं यास्तु देवताः । स्तूयन्ते ह्यग्निना सार्धं तासां नामानि मे शृणु ॥ १४६ ॥ प्रथमायां स्तुतश्वेध्मो द्वितीयायां तनूनपात् । [-RV. i. 13 २८ ॥ २९॥