पृष्ठम्:बृहद्देवता.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25] —BRHADDEVATĀ iii. 11. [-RV. i, 13 तनूनपादयं त्वेव नाम्रा यछत्यसौ तनुम् । नपादिति प्रजामाहुर अमुतोऽस्य च संभवम् ॥१॥ नराशंसमिकेतु अग्निमाहुरथेतरे । नराः शंसन्ति सर्वेऽस्मिन् आसीना इति वाध्वरे ॥ २ ॥ एतमेवाहुरन्येऽग्निं नराशंसोऽध्वरे ह्ययम् । नरैः प्रशस्य आसीनैर् आहुश्चैवर्त्विजो नरः ॥३॥ इळस्वृषिकृतं रूपम् ईडेच स्तुतिकर्मणः | इळावांस्तेन वोक्तोऽग्निर् इडिना वर्द्धिकर्मणा ॥ ४ ॥ बहिरेवायममिस्तु सर्व हि परिबृंहितम् । अन्न यड्डुतो वा सन्न् इध्मेन परिबृंहितः ॥५॥ द्वारस्तु देव्यो याः प्रोक्ता विश्वेषां तास्तु पत्नयः । अनायीमनुवर्तन्ते तथाग्नाय्यग्निमेव च ॥६॥ अमौ ध्रुवं स्थितास्तास्तु संस्तूयन्तेऽग्निना सह | प्राधान्यं तासु चैवाने स्तुतिष्वेव हविःषु च ॥७॥ नक्तोषासौ च ये देव्याव् आग्नेय्यावेव ते स्मृते । श्याव्यानेयी हि कालस्य तस्यैवोषाः कलेव तु ॥ ॥ तम उछत्युषा नक्तानक्तीमां हिमबिन्दुभिः । अपि वाव्यक्तवर्णेति नञ्पूर्वाञ्चेरिदं भवेत् ॥९॥ सा हि दोषा भवत्यादौ निशीथे सा तमस्वती । नाम्ना भवत्युषाश्चैव सैषा प्रागुदयाद्रवेः ॥ १०॥ दैव्याविति तु होताराव् अग्नी पार्थिवमध्यमौ । दिव्यादर्हजज्ञाने दैव्यौ तेनेह जन्मना ॥११॥ E १॥ २॥