पृष्ठम्:बृहद्देवता.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27] — BRHADDEVATA iii. 36 प्रादाय युगपर्यन्तं तास्वेवाप्सु निमज्जति ॥२४॥ त्वष्टा रूपविकत च योऽसौ माध्यमिके गणे। स्तुतः स च निपातेन सूक्तं तस्य न विद्यते ॥२५॥ वनस्पतिं तु यं प्राहुर् अयं सोऽग्निर्वनस्पतिः । । अयं वनानां हि पतिः पाता पालयतीति वा ॥ २६ ॥ अग्निगृत्समदेनायं वनस्पतिरितीळितः । मन्दस्वेत्यस्य सूक्तस्य षकृचस्य तृतीयया ॥२७॥ यूपवत्तरुवञ्चैव स्तुतियास्य प्रसङ्गजा | सर्वेणाञ्जन्तिसूक्तेन तृतीये सा तु मण्डले ॥२४॥ स्वाहाकृतयोऽनेकाश्च विदुषां मतयोऽभवन् । तत्सर्वं त्वयमेवाग्निर् भवतीति विनिश्चयः ॥ २९ ॥ अयं हि कती स्वाहानां कृतिस्तासामिहैकजा | अयं प्रसूतिर्भूतानां सर्वेषामयमव्ययः ॥३०॥ तनूनपाद्वितीया च नराशंसवती च या । समस्येते प्रयोक्तव्ये त्रिष्वेवोभयवत्सु तु ॥३१॥ नराशंसवती वा स्याद् द्वितीया च प्रजार्थिनाम् । बलकामोऽन्नकामो वा भूतिमिछेदथापि यः ॥३२॥ आग्नेयं सूक्तमैभिर्यद् वैश्वदेवमिहोच्यते । तविश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते ॥३३॥ इन्द्र सोमं पिबेतीदं यद्वादशकमार्तवम् । तस्मिन्सहर्तुना सप्त प्रत्यृचं स्तौति देवताः ॥ ३४ ॥ तवर्तुनेति षट्स्वृक्षु चतसृष्वृतुभिः सह । पुनईयोर्ऋतुनेति बहुत्वैकत्वलक्षिताः ॥३५॥ ऋतवी देवताभिश्च निपातेनेह संस्तुताः । तथर्तुप्रैषसूक्ते च तथा गार्ल्समदेऽपि च ॥३६॥ [-RV. i. 15 ५॥ us ७॥