पृष्ठम्:बृहद्देवता.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[29] — BRHADDEVATĀ iii. 61 कर्मण्यनपदिष्टानि प्रदिष्टान्यपि तु क्वचित् ॥४९॥ कर्मैव तावत्सावित्र्य निविदि स्तौति कर्मणा । यद्धेनुः सथनड्डाही वोळ्हा दोग्याशुरेव वा ॥ ५० ॥ भागे यत्स्तौति चाग्न्यादीन मित्रादींश्चाश्वसंस्तुतौ । यदैभिरिति चैतस्मिन वैश्वदेवेऽग्निमर्चति ॥५१॥ तदाहुरादावन्ते च प्रायशोऽन्या स्तुवन्नृचः । प्रतियोगात्मसङ्गाडा स्तौत्यन्यामपि देवताम् ॥५२॥ यस्यां वदत्यर्थवादान सा ज्ञेया सूक्तभागिनी । यां तु स्तौति प्रसङ्गेन सा विज्ञेया निपातिनी ॥ ५३॥ चतुधी भण्यते तस्मिन् सूक्ते वा सूक्तभागिनी । यस्मिन्सवस्तु राजर्षीन ऋषीन्वापि स्तुवन्नृषिः ॥ १४ ॥ मेधातिथिरगस्त्यस्तु बृहदुक्यो मनुर्गयः । ऋजिवा वसुकर्णश्च शार्याती गोतमो लुशः ॥ ५५ ॥ स्वस्त्याचेयः परुछेपः कक्षीवान गाथिनौर्वशौ । नाभाकश्चैव निर्दिष्टो दुवस्युर्ममतासुतः ॥ १६ ॥ विहष्यः कश्यप ऋषिर् अवत्सारथ नाम यः | वामदेवो मधुद्धन्दाः पार्थो दक्षसुतादितिः ॥५७॥ जुहूर्गृत्समदश्चर्षिर् देवाः सप्तर्षयश्च ये। यमोऽग्निस्तापसः कुत्सः कुसीदी चित एव च ॥ ५ ॥ बन्धुप्रभृतयश्चैव चत्वारो भ्रातरः पृथक् । विष्णुश्च नेजमेषश्च नाम्म्रा संवननश्च यः ॥ ५९॥ एते तु सर्व एवास्य विश्वैः स्वैः कर्मजैर्गुणैः । समस्तैरथ च व्यस्तैः पृथक्सूक्तेषु तुष्टुवुः ॥ ६० ॥ पार्थिवो द्रविणोदोऽग्निः पुरस्ताद्यस्तु कीर्तितः । तमाहुरिन्द्रं दातृत्वाद् एके तु बलवित्तयोः ॥६१॥ [-RV. i. 15 १०॥ ११॥ १२॥