पृष्ठम्:बृहद्देवता.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. i. 45-] BRHADDEVATĀ iii. 111- Bसहोषसा लिङ्गभाजा अयं सोमः सुदानवः ॥१११ ॥ अर्धर्चा देवदेवत्य एषो इत्याश्विने परे । B आदित्यं मन्यते यास्को हविषेति सह स्तुतम् ॥ ११ ॥ सहौषसे ततः सौर्यम् उदु त्यमिति संस्तुतः । द्युभक्तिर्येन वरुणो रोगघ्नस्तृच उत्तमः ॥११३॥ रोगापनुत्तिराद्याभ्याम् उद्यन्त्रित्युत्तमे तृचे । अर्धर्चे तु डिषद्वेषः ऐन्द्रः सव्यः शतर्चिषु ॥११४॥ स्वयमिन्द्रसमं पुत्रम् इछतोऽङ्गिरसो मुनेः । वज्येव सव्यो भूवर्षेर् योगित्वात्पुचतां गतः ॥११५ ॥ प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्चिनः । क्षुद्रसूक्तमहासूक्ता अन्ये मध्येषु मध्यमाः ॥ ११६॥ नवकं जातवेदस्यं नू चिद् यत्तु वया इति । वैश्वानरीयं तत्सूक्तं वह्निमाग्नेयमुत्तरम् ॥११७॥ ऐन्द्राण्यस्मै ततस्त्रीणि वृष्णे शधीय मारुतम् । आग्नेयानि तु पश्वेति नव शश्वद्धि वामिति ॥ ११ ॥ दशाश्विनानीमानीति इन्द्रावरुणयो स्तुतिः । सौपर्णेयास्तु याः काश्चिन् निपातस्तुतिषु स्तुताः ॥ ११९ ॥ उपप्रयन्तः सूक्तानि आग्रेयान्युत्तराणि षट् । हिरण्यकेशो रजसस् तृचोऽग्नेर्मध्यमस्य तु ॥ १२० ॥ इत्येति पञ्च त्वैन्द्राणि यामित्यस्यां निपातिताः । दध्यङ् मनुरथवी च मारुतानि प्र ये ततः ॥१२१॥ चत्वाय नो वैश्वदेवे द्वे देवानां स्तुतिर्मते । आ नो भद्राश्च देवानां भद्रं यावच्छतं पुनः ॥ १२२ ॥ मधु वातास्तृचे तस्मिन् परमं मध्वपीष्यते । अदितिरिति त्वस्यां विभूतिः कथितादितेः ॥ १२३ ॥ [34 २२॥ २३॥ २४ ॥