पृष्ठम्:बृहद्देवता.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

35] —BRHADDEVATĀ iii. 136 [-RV. i. 111 २५॥ त्वं सोम सौम्यमौषसम् एता उ त्यास्तृचोऽश्विनोः । अश्विनामे: ससोमस्य अग्नीषोमाविति स्तुतिः ॥ १२४ ॥ गोतमादौशिजः कुत्सः परुछेपादृषेः परः । कुत्साहीर्घतमाः शश्वत् ते हे एवमधीयते ॥१२५ ॥ इमं कुल्स आङ्गिरसो ददर्श जातवेदस्यं जगाद षोळशर्चम् | A पूर्वो देवा इत्यूची देवदेवास् त्रयः पादा उत्तमायास्ततोऽर्धम् ॥ १२६ ॥ A तस्यैव वा यस्य तत्पूर्वसूक्तं मित्रादिभ्यो वाच षड्भ्यः प्रकृताभ्यः | अन्योऽर्धचस्तु वा षण्णां स्तुतानां पूर्वो देवाः पादैस्तु चिभि स्तुताः ॥ १२७॥ भरवाजे गृत्समदे वसिष्ठे नोधस्यगस्त्ये विमदे नभाके । कुत्से नोदका बहुदैवतेषु तथा विदेवेषु समानधर्मिणः ॥ १२॥ हे विरूपे सूक्तमौषसायामये स प्रत्नथेति द्रविणोदसेऽमये । वैश्वानरस्येति वैश्वानरीयम् अस्मात्पूर्व शुचयेऽग्नये पुनः ॥ १२९ ॥ B जातवेदस्यं सूक्तसहस्रमेक ऐन्द्रापूर्वं कश्यपार्षे वदन्ति । २६॥ B जातवेदसे सूक्तमाद्यं तु तेषाम् एकभूयस्त्वं मन्यते शाकपूणिः ॥ १३० ॥ स यो वृषेन्द्राणि पञ्च वैश्वदेवानि चन्द्रमाः | चीण्येन्द्रा य इन्द्राग्री ततमित्यार्भवे परे ॥ १३१ ॥ चितं गास्त्वनुगछन्तं क्रूराः सालावृकीसुताः । कूपे प्रक्षिय गाः सर्वास् तत एवापजहरे ॥१३२॥ स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः | देवांच्या वाहयत्सवास तच्छुश्राव बृहस्पतिः ॥ १३३ ॥ B आगछतोऽथ तान्दृष्ट्वा क्व वसत्यस्य तत्त्वतः | Bसर्वदुक्तं च वरुणस्यार्यम्णश्चेत्युपालभत् ॥ १३४ ॥ B कूपेष्टकाभिर्ब्रणितान्य् अङ्गान्येवाभवन्मम । B दृष्ट्वा सर्वानहं स्तौमि यद्यप्येको न पश्यति ॥ १३५ ॥ बृहस्पतिप्रचोदिता विश्वेदेवगणास्त्रयः |