पृष्ठम्:बृहद्देवता.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39] — BRHADDEVATā iv. 24 तां कनीयान्बृहस्पतिर् मैथुनायोपचक्रमे । शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत ॥ १२ ॥ इहास्मि पूर्वसंभूतो न कार्यः शुक्रसंकरः । तक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः ॥ १३ ॥ स व्याजहार तं गर्भ तमस्ते दीर्घमस्त्विति । स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ॥ १४ ॥ स जातोऽभ्यतपद्देवान् अकस्मादन्धतां गतः । ददुर्देवास्तु तन्त्रेचे ततोऽनन्धो बभूव सः ॥ १५॥ स वेदिषद इत्यस्तौच् चतुर्भिर्जातवेदसम् । समिद्ध आप्रियोऽन्त्येन्द्री तमित्यग्नेः पराणि षट् ॥ १६ ॥ स्तुतौ तु मित्रावरुणौ सूक्तैर्मित्रमिति चिभिः । मित्रं मैत्रीं वदत्येताम् आ धेनवश्च शंसति ॥१७॥ अदितिं वाथवाप्यग्निं तथा रूपं हि दृश्यते । अग्निं मेनेऽदितिं त्वेव कुत्से चेह च शौनकः ॥ १७ ॥ ऋषिरच प्रसङ्गाडा दर्शनाडानुकीर्तयेत् । विष्णोर्नु कमिति चीणि वैष्णवानि पराण्यतः ॥१९॥ प्र वश्च तिसृभिग्भिर् इन्द्राविष्णू सह स्तुतौ । गृहाणि वा वैष्णवानि ता वामित्यृचि काङ्क्षति ॥ २० ॥ जीतु दीर्घतमसं खिनास्तत्परिचारिणः । दासा बड्डा नदीतोये दृष्टिहीनमवादधुः ॥२१॥ तत्रैकस्त्रैतनो नाम शस्त्रेणैन मपाहनत् । शिरश्वांसावुरचैव स्वयमेव न्यकृन्तत ॥ २२ ॥ Bहत्वा दीर्घतमास्तं तु पापेन महता वृतम् । B आत्माङ्गान्यनुदच्चैव तत्रोदोन्मोहितो भृशम् ॥ २३ ॥ अङ्गदेशसमीपे तु तं नद्यः समुदक्षिपर्ने । [-RV. i. 156 ३॥ ४॥