पृष्ठम्:बृहद्देवता.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV.i. 157 - ] BRHADDEVATĀ iv. 24 – Bअङ्गराजगृहे युक्ताम् उशिजं पुत्रकाम्यया ॥२४॥ Bराज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः । जनयामास चोत्याय कक्षीवत्प्रमुखानृषीन् ॥२५॥ तुष्टाव चैव सूक्ताभ्याम् अबोधीत्यश्विनावृषिः । प्रेति द्यावापृथिव्यौ तु पराभ्यामेतदुत्तरम् ॥ २६ ॥ किमार्भवं परे मा नो मेध्यस्याश्वस्य संस्तवः | ईमान्तास इति त्वस्यां नीयमानं प्रशंसति ॥ २७ ॥ स्वयूथ्यास्तस्य चैवाच बहवः संस्तुता हयाः । नियुक्ताश्चानियुक्ताश्च प्रसङ्गादनुकीर्तिताः ॥ २४ ॥ संज्ञप्तवदसंज्ञप्तं भविष्यं चाह भूतवत् । तस्य मांसस्य सूनस्य चरूणां हविषस्तथा ॥२९॥ वासोऽधिवाससोश्चात्र यहिशस्यं च कीर्तितम् । गात्रस्य शूलस्थूणानां स्वधितेश्च प्रकीर्तनम् ॥ ३० ॥ छागस्य कीर्तनं चात्र इन्द्रापूष्णोः सह स्तुतिः । सूक्तं यदस्यवामीयं वैश्वदेवं तदुच्यते ॥ ३१ ॥ प्रवादा विविधास्तत्र देवानां चात्र कीर्तनम् । Bसूक्तेऽस्यर्चि परोक्षोक्ता वक्ष्यामि भ्रातरस्त्रयः ॥३२॥ अग्निस्तु वामः पलितो वायुभ्रता तु मध्यमः । घृतपृष्ठस्तृतीयोऽच सप्त वै रश्मय स्तुताः ॥३३॥ परास्तु कथयन्यग्निं यथा वर्षति पाति च । अहोराचान्दिनान्मासान् ऋतूंच परिवर्तिनः ॥ ३४ ॥ पञ्चधा च निधा चैव षोढा द्वादशधैव च । संवत्सरं चक्रवञ्च पराभिः कीर्तयत्यृषिः ॥ ३५ ॥ क्षेत्रज्ञानं च धेनुं च गौरीं वाचं सरस्वतीम् । धर्म पूर्वयुगीयं च साध्यान्देवगणांस्तथा ॥३६॥ [40 ५॥ aw