पृष्ठम्:बृहद्देवता.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATā iv. 49 विविधानि च कर्माणि अग्निवायुविवस्वताम् । विभूतिमायो जगति स्थानुजङ्गमे ॥ ३७॥ हरणं रश्मिभिवारो विसर्ग पुनरेव च । कर्मानुकीर्तनं चात्र पर्जन्याग्निविवस्वताम् ॥३४॥ मातापुत्रौ तु वाक्प्राणौ माता वागितरः सुतः । सरस्वन्तमिति प्राणो वाचं प्राहुः सरस्वतीम् ॥३९॥ शरीरमिन्द्रियैर्युक्तं क्षेत्रमित्यभिधीयते । वेद तत्माण एवैकस् तस्मात्क्षेत्रज्ञ उच्यते ॥ ४० ॥ B मेघे शकस्तस्य धूमः सलिलं वास एव वा । Bसोम उक्षा भवन्त्यस्य पावकाश्च योऽधिपाः ॥४१॥ Bगौरीरन्तं वैश्वदेवम् उपरि स्यात्पृथक्स्तुतिः । Bइन्द्रं मित्रमिमे सौर्यो सौरी वान्या सरस्वते ॥४२॥ A सूक्तमल्पस्तवं त्वेतज् ज्ञानमेव प्रशंसति । A प्रवादबहुलत्वाच्च ततः सलिलमुच्यते ॥४३॥ मारुतेन्द्रस्तु संवादः कयेति परमः स्मृतः । मरुतामयुजस्त्वैन्यो युग्माः सर्वाः सहान्यया ॥४४॥ एकादशी प्रथमा च मारुतस्तृच उत्तरः | Bतृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु ॥४५॥ Bइतिहास : * पुरावृत्त ऋषिभिः परिकीर्त्यते । समागछन्मरुद्भिस्तु चरन्थ्योति शतक्रतुः ॥४६॥ दृष्ट्वा तुष्टाव तानिन्द्रस् ते चेन्द्रमृषयोऽब्रुवन् । तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः ॥४७॥ स तानभिजगामाशु निरुपैन्द्रं हविस्तदा । मरुतस्थाभितुष्टाव सूक्तैस्तन्विति च चिभिः ॥४॥ महश्चिदिति चैवेन्द्रं सहस्रमिति चैतया । 41] G [-RV. i. 169 ॥ ell