पृष्ठम्:बृहद्देवता.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. ii. 11−] BRHADDEVATā iv. 74 – Bनिरुक्तं तदिदं वार्यम् इन्द्र श्रेष्ठान्यृचान्यया । Bवत्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः ॥ ७४ ॥ तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्षिणे । ऋषिश्वास्य सखित्वेन पाणिना पाणिमस्पृशत् ॥ ७५ ॥ सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति । तत्रैनमार्हयत्मीत्या स्वयमेव पुरंदरः ॥७६ ॥ कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत् । सखित्वाच्च पुनश्चैनम् उवाच हरिवाहनः ॥७७ ॥ गृणन्मादयसे यस्मात् त्वमस्मानृषिसत्तम । तस्माद्गृत्समदो नाम शौनहोचो भविष्यसि ॥७॥ नतो वादशभिः सूक्स तुष्टावेन्द्रं श्रुधीत्यृषिः । ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ॥७९॥ बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च । स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः ॥ ३० ॥ गणानां विश्वमित्यस्यां सहेन्द्राब्रह्मणस्पती । बृहस्पतिं प्रसङ्गाडा ब्रह्मणस्पतिमेव च ॥१॥ Aतुष्टाव कर्मणैकेन प्रभावस्यान्तरं इयोः । [44 १४ ॥ १५॥ मित्रावरुणदक्षांशतुविजातभगार्यम्णाम् ॥२॥ आदित्यानामिमाः सूक्तम् इदं वारुणमुच्यते । वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रणाशिनी ॥ ३ ॥ धृतव्रता वैश्वदेवम् ऋतमैन्द्रं परं तु यत् । प्र हि ऋतुमिति त्वस्याम् इन्द्रासोमौ सह स्तुतौ ॥ ४ ॥ सरस्वति त्वमित्यस्मिन्न् अर्धर्चे मध्यमा तु वाक् । बृहस्पतिस्तुतिर्यो नस् तं व * ऋङ् मरुतां स्तुतिः ॥६५॥ १६॥ अस्माकं वैश्वदेवं स्याद् आदावस्येति चास्य ऋक् ।