पृष्ठम्:बृहद्देवता.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. iii. 7…] BRHADDEVATā iv. 98– राजर्षयो गृत्समदा वसिष्ठा भरवाजाः कुशिका गोतमाश्च । विश्वेऽश्विनावङ्गिरसोऽत्रयोऽदितिर् भोजाः कण्वा भृगवो रोदसी दिशः ॥ ९ ॥ [46 सावित्रसौम्याश्विन मारुतेषु ऐन्द्राग्नेये रौद्रसौर्योष सेषु । आदावन्ते सूक्तमध्ये स्तुतास्तु न व्याघ्नन्ति देवताः सूक्तभाजः ॥९९॥ १९ ॥ अग्रेः सप्तदशोऽध्याय ऊर्ध्व ऊ षु ण ऊतये । तु एते काण्व्यावृचौ यौप्याव् अञ्जन्ति त्वेति पञ्च च ॥ १०० ॥ शेषा बहुभ्यो यूपेभ्यो वैश्वदेवी त्यृगष्टमी । अस्यान्या ब्रश्चनी योक्ता षष्ठमैन्द्राग्नमुच्यते ॥१०१॥ अग्निमुषसं वैश्वदेवी दधिक्रामिति चैतया | आमेन्ट्री त्वग्न इन्द्रश्चर्क् परो वैश्वानरस्तृचः ॥ १०२ ॥ प्र यन्तु मारुतश्चान्या शतधारं गुरुस्तवः | प्र वो वाजा ऋतूस्तौति ऋत्विज स्तौति मन्यत ॥ १०३ ॥ पुरीष्यास इति त्वस्यां धिष्ण्यानमीप्रशंसति । ज्ञेयाश्चैव तु होतारस् ते दैव्याश्चैव तत्र तु ॥ १०४ ॥ त्रयोविंशतिरैन्द्राणि इछन्तीति पराण्यतः । सूक्ते प्रेति तु नद्यश्च विश्वामित्रः समूदिरे ॥१०५ ॥ पुरोहितः सन्निज्यार्थी सुदासा सह यन्नृषिः । विपाट्योः संभेदं शमित्येते उवाच ह ॥ १०६ ॥ प्रवादास्तत्र दृश्यन्ते डिवडहुवदेकवत् । अछेत्यर्चे पो वा नदीष्वयेकवन्त्रि ते ॥ १०७ ॥ आद्ये वृचे डिवत्सार्धे विश्वामित्रवचः श्रुतेः । एताभिर्ऋग्भिव नद्य ऋषिं बहुवटूचिरे ॥ १० ॥ षष्ट्याष्टम्या चतुर्थी च दशम्या चेतरा ऋषेः । सप्तम्यामृचि षष्ट्यां च यौ देवी परिकीर्तितौ ॥ १०९ ॥ २०॥ २१॥