पृष्ठम्:बृहद्देवता.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ iv. 144 किमादुतासीति चास्यां मन्युमर्धे पराणुदत् । अथास्य रूपवीर्याणि धैर्यकार्याणि तान्यृषिः ॥ १३४ ॥ विविधानि च कर्माणि शशंसादितये तथा । अहमित्यात्मसंस्तावस् तृचे स्तुतिरिवास्य हि ॥१३५ ॥ प्र सु ष विभ्यो नवभिर् ऋग्भिः श्येनस्य संस्तवः | पराभिस्त्वेति पञ्चर्चे सोमेनेन्द्र स्तुतः सह ॥ १३६॥ सोमप्रधानामेतां तु क्रौष्टुकिर्मन्यते स्तुतिम् । दिवश्चिदिति चैतेन तृचेनेन्द्रेण संस्तुताम् ॥ १३७ ॥ उषसं मध्यमां मेने आचार्य: शाकटायनः । वाममृचि स्तुताश्चात्र भगः पूषेति चार्यमा ॥ १३८ ॥ B करूळतीति पूषोक्तोऽदन्तकः स इति श्रुतेः । Bअस्माकमुत्तमं सूर्ये स्तौतीत्याहाश्वलायनः ॥ १३९॥ इन्द्रस्य हरयो ह्यश्वा अग्रश्वास्तु रोहितः । सूर्यस्य हरितश्चैव वायोर्नियुत एव च ॥१४० ॥ रासभः सहितोऽश्विभ्याम् अजाः पूष्णश्च वाजिनः । पृषत्योऽश्वास्तु मरुतां गावोऽरुण्यस्तथोषसाम् ॥१४१॥ सवितुवाजिनः श्यावा विश्वरूपा बृहस्पतेः । सहैते देवताभिस्तु स्तूयन्तेऽप्यल्पशोऽन्यथा ॥ १४२॥ आयुधं वाहनं चापि स्तुतौ यस्येह दृश्यते । तमेव तु स्तुतं विद्यात् तस्यात्मा बहुधा हि सः ॥ १४३ ॥ कनीनका सूक्तशेषो हर्मो स्तुतिरिहोच्यते । चत्वार्यतश्च विज्ञेयान्य् अप्रगृह्याणि विदूधे ॥१४४ ॥ अप्रगृह्याणि विधे || ॥ इति बृहद्देवतायां चतुर्थोऽध्यायः ॥ 49] H [-RV. iv. 32 २७॥ २८ ॥ २९॥