पृष्ठम्:बृहद्देवता.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

53] —BRHADDEVATĀ v. 49 मारुतानि दश प्रेति इळाभीत्यृचि तु स्तुता । Bउदित्यृचि तृतीयायां सविता शौनकोऽब्रवीत् ॥ ३७॥ उपेति बार्हस्पत्यस्तु तृचो मारुत्यृगुत्तरा | तमु ष्टुहोति रौद्री तु प्र सुष्टुतिरिति त्वृचि ॥३७॥ B शौनकादिभिराचार्येर् देवता बहधेरिता । इळस्पतिं* शाकपूरिणः पर्जन्याग्नी तु गालवः ॥ ३९ ॥ यास्कस्तु पूषणं मेने स्तुतमिन्द्रं तु शौनकः । वैश्वानरं भागुरिस्तु मारुत्येष समाश्विनी ॥ ४० ॥ वायव्याध्वर्यवः सौमी दशेत्यैन्द्री परा तु या । Bअग्निं घर्म पराञ्जन्ति अश्विनौ स्तौत्यृगछ च ॥४१॥ Bप्रेति वायुं * पूषणं च अग्निहोच्यते । B प्रथमेऽथ द्वितीये च स्तुता एति दिवौकसः ॥४२॥ आ वाचं मध्यमां स्तौति ततोऽन्या तु बृहस्पतिम् । Bज्यायांसमिति चादित्यं प्र वो वायुरिहोच्यते ॥४३॥ Bतं प्रत्नथेति सौमी वा दैव्येन्द्री वा प्रजापतेः । B परोक्ष वैश्वदेवं तद् आह कौषीतकिः स्वयम् ॥ ४४ ॥ Bतेषु तृतीयमित्युक्तं देवान्हुव इदं परम् । देवानां पत्नीरिति तु देवपत्न्यो वृचे स्तुताः ॥ ४५ ॥ अयं चतुणमिति चेन्द्रवायू त्रिभि स्तुतौ वायवा याहि वायुम् । रथं त्वचा रोदसी स्तूयतेऽत्र यस्या स्तुता मरुतो रुद्रपन्याः ॥४६॥ आ रुद्रास इति त्वस्यां रुद्राणां संस्तुतो गणः । मरुतां तु गणस्यैतन् नाम रुद्रा इति स्मृताः ॥४७॥ असावनिरयं चोभाव अग्नी पार्थिवमध्यमौ । अग्रे मरुद्भिरित्यस्यां मरुद्भिः सह संस्तुतौ ॥४८॥ Bमध्यमा वाक् स्त्रियः सर्वाः पुमान् सर्वञ्चै मध्यमः । ell [-RV. v. 60 ॥