पृष्ठम्:बृहद्देवता.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

55] —BRHADDEVATA V. 73 Bशशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम् ॥६१॥ तरन्तपुरूमीळ्हौ तु राजानौ वेदपृषी । ताभ्यां तौ चक्रतुः पूजाम् ऋषिभ्यां नृपती स्वयम् ॥६२॥ ऋषिपुत्रं महिष्याश्च दर्शयामास तं नृपः । तरन्तानुमता चैव प्रादाबहुविधं वसु ॥ ६३ ॥ अजाविकं गवाश्वं च श्यावाश्वाय शशीयसी । Bअजिं याज्यार्चितौ गत्वा पितापुत्रौ स्वमाश्रमम् ॥ ६४ ॥ Bअभ्यवादयतामचिं महर्षि दीप्ततेजसम् । [-RV. v. 61 Bश्यावाश्वस्य मनस्यासीन्न मन्त्रस्यादर्शनादहम् ॥ ६५ ॥ Bन लब्धवानहं कन्यां हन्त सर्वाङ्गशोभनाम् । Bअप्यहं मन्त्रदर्शी स्यां भवेडर्षो महान्मम ॥६६॥ B इत्यरण्ये चिन्तयतः प्रादुरासीन्मरुद्रणः । ददर्श संस्थितान्या तुल्यरूपानिवात्मनः ॥ ६७॥ समानवयसश्चैव मरुतो रुकावक्षसः | तांस्तुल्यवयसो दृष्ट्वा देवान्पुरुषविग्रहान् ॥ ६ ॥ श्यावावो विस्मितोऽपृछत् के ठेति मरुतस्तदा । ततस्तु मरुतो देवान् रुद्रसूनूनबुध्यत ॥ ६९ ॥ य ई वहन्त इत्याभिर् बुडा तुष्टाव तांस्तथा । अतिक्रमं हि तं मेने ऋषिर्विपुलमात्मनः ॥ ७० ॥ यन्त्र दृष्ट्व तुष्टाव यच के ष्ठेति पृष्टवान् । स्तुता स्तुत्या तया प्रीता गछन्तः पृश्चिमातरः ॥७१॥ अवमुच्य स्ववक्षोभ्यो हां तस्मै तदा ददुः । मरुत्सु तु प्रयातेषु श्यावावः सुमहायशाः ॥७२॥ रथवीते र्दुहितरम् अगइन्मनसा तदा । स सद्य ऋषिरात्मानं प्रवक्ष्यन् रथवीतये ॥७३॥ १२ ॥ १३॥