पृष्ठम्:बृहद्देवता.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

57] —BRHADDEVATĀ v. 98 B स्रवतामपि गभीणां दृष्टं तदनुमन्त्रणम् ॥ ६॥ Bभाववृत्तं तु तडत्स्यात् तथारूपं हि दृश्यते B जरायुगर्भशब्दाभ्याम् एतद्रूपं हि दृश्यते ॥ ७ ॥ महे उषस्ये सावित्रे युञ्जतेऽ छेति वै स्तुतः । [-RV. v. 87 १६॥ पर्जन्यो बळिति त्वस्मिन् पृथिवी मध्यमा स्तुता ॥ ॥ Bअद्या नो देव सवितर् इयं दुःस्वप्ननाशनी । वारुणं तु प्र सम्राजे इन्द्राग्न्यैन्द्राग्नमुत्तरम् ॥ ९ ॥ विष्य परं प्रेति मारुतं सूक्तमुत्तमम् । Bएवयामरूदाख्यातं द्यौर्नेन्द्रे प्रतिपूर्वकम् ॥ ९० ॥ श्रीसूक्तमाशीर्वादस्तु श्रीपुत्राणां पराणि षट् | तत्स्याहालक्ष्म्यपनुदम् अग्निस्तच निपातभाक् ॥९१॥ प्रजावज्जीवपुत्री वा गर्भकर्मणि संस्तुतौ । नानारूपा पयस्विन्यः संस्रवन्तीति संस्तुताः ॥ ९२ ॥ आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवता । निपातभाग लिङ्गवाक्यात् परीक्षेतेह मन्त्रवित् ॥ ९३ ॥ मन्त्र प्रयोगमन्त्रयोः प्रयोगो बलवत्तरः | विधेस्तयोः परीक्षा स्यान् मन्त्राः स्युरभिधायकाः ॥ ९४॥ तस्मात्तेन विसंवादी मन्त्राणां तद्गतानि तु । गुणाभिधायकानि स्युः संविज्ञानपदानि तु ॥९५॥ मन्त्रेषु गुणभूतेषु प्रधानेषु च कर्मसु । प्रधानगुणभूताः स्युर् देवता इति गम्यते ॥ ९६ ॥ त्रिसांवत्सरिकं सन्त्रं प्रजाकामः प्रजापतिः । आहरत्सहितः साध्यैर् विश्वेदेवैः सहेति च ॥९७॥ तत्र वाग्दीक्षणीयायाम् आजगाम शरीरिणी । दृष्ट्वा युगपत्तन कस्याथ वरुणस्य च ॥९॥ तां I १७ ॥ १७ ॥