पृष्ठम्:बृहद्देवता.djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. vi. 1−] BRHADDEVATA v. 99– शुक्रं चस्कन्द तवायुर् अग्नौ प्रास्यद्यदृछया । ततोऽर्चिभ्यो भृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः ॥९९॥ प्रजापतिं * सुतौ दृष्ट्वा दृष्टा वागभ्यभाषत । आभ्यामृषिस्तृतीयोऽपि भवेदत्रैव मे सुतः ॥१०० ॥ प्रजापतिस्तथेत्युक्तः प्रत्यभाषत भारतीम् । ऋषिरचिस्ततो जज्ञे सूर्यानलसमद्युतिः ॥१०१ ॥ योऽङ्कारभ्य ऋषिर्जज्ञे तस्य पुत्रो बृहस्पतिः । बृहस्पतेर्भरवाजो विदथीति य उच्यते ॥१०२॥ मरुत्स्वासीद्गुरुर्यश्च स एवाङ्गिरसो नपात् । Rv.vi. सपुत्रस्य तु तस्यैतन् मण्डलं षष्ठमुच्यते ॥ १०३ ॥ त्वं ह्यग्म इति तत्रादाव् आग्नेयानि त्रयोदश | सूक्तानि त्रीणि मूर्धनम् अर्वैश्वानरस्य तु ॥ १०४॥ एकान्नत्रिंशदेवाच पिबेत्यैन्द्राण्यतः परम् | तु अग्रेस क्षेषदित्यस्यां देवी यौ त निपातितौ ॥ १०५ ॥ प्रोतये नू म इत्येते वैश्वदेव्यावृचौ स्मृते । [58 य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः ॥१०८॥ पितरं स्तौति शंयुश्च तृचस्यान्त्ये पदे स्वकम् । स्वादुष्किलायमिति तु सौम्यः पञ्चर्च उत्तरः ॥१०९॥ Bइन्द्रः प्रधानतो वात्र स्तुतः सोमो निपातभाक् । Bइन्द्रस्यैन्योऽनुपानीयाः श्रूयन्ते ह्यैतरेयके ॥११०॥ १९ ॥ ऋग्वितीया पदं चान्यम् ऐन्द्रमेति गवां स्तुतिः ॥१०६ ॥ २० ॥ आससाणास इत्यस्यां वायुरिन्द्रश्च संस्तुतौ । Bइन्द्रः प्राधान्यतो वात्र स्तुतो वायुर्निपातभाक् ॥ १०७ ॥ Bअयं देवस्तृचं सौम्यम् ऐन्द्रमेके प्रचक्षते ।