पृष्ठम्:बृहद्देवता.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ v. 123 अगव्यूति स्तौति देवान् पादो भूमिमथोत्तरः । बृहस्पतिं तृतीयस्तु इन्द्रमेवोत्तमं पदम् ॥१११॥ वनस्पते वीडङ्गः परं यत् तदाचायी भाववृत्तं वदन्ति । ऋचस्तु तिस्रस्तु रथाभिमर्शना उपेति तिम्रो दुन्दुभेः संस्तवोऽच ॥ ११२ ॥ समश्यपण इति चार्धमैन्द्रं दशादितोऽग्नेस्तृणपाणिकस्य । तृचः परो मारुतः पृश्निसूक्ते वृचः परो वैश्वदेवः पुनश्च ॥ ११३ ॥ आदित्यो वा मारुत एव वा स्याद् आ मा पूषन्निति पौष्णीश्चतसः । वृचं परं मारुतं तत्र विद्याद् अन्त्या द्युभ्वोः कीर्तना पृश्नये वा॥११४॥२२॥ स्नुषे सूक्तानि चत्वारि वैश्वदेवान्यतः परम् । वितीयाग्रिं चतुर्थी च वायुं पञ्चम्यथाश्विनौ ॥११५ ॥ स्त्रौत्यृक् तु सप्तमी वाचम् अत्र पूषणमष्टमी | त्वष्टारं नवमी रुद्रं भुवनस्येत्यथोत्तरे ॥११६॥ मारुत्यौ यो रजांसीति विष्णुमेव जगावृषिः । अभ्येति च सावित्री रौदस्याग्नेय्युताश्विनी ॥ ११७ ॥ अग्नीपर्जन्यावनयोः सौर्यो* चोदु त्यदित्यृचौ । वयं चत्वारि पौष्णानि त्वेन्द्रापौष्णस्य चोत्तरम् ॥११॥ Bरथीतमं कपर्दिनं रौद्रमेके प्रचक्षते । ऐन्द्रा प्र नु वोचेति इयं सारस्वतं स्तुषे ॥११९ ॥ आश्विने चौषसे चैव मारुतं तु वपुर्त्विति । Bउपेति च बचेऽश्विभ्याम् औराधनं च शंसति ॥ १२० ॥ मैत्रावरुणमेवैकं विश्वेषां वः सतामिति । श्रृष्टीत चैन्द्रावरुणं समैन्द्रावैष्णवं परम् ॥१२१ ॥ द्यावापृथिव्यौ सविता इन्द्रासोमौ बृहस्पतिः । पृथक्पृथक् परैः सूक्तैः सोमास्ट्रेति तौ स्तुतौ ॥ १२ ॥ B चक्रं रथो मणिभायी भूमिरश्वो गजस्तथा । 59] [-RV. vi. 74 २१॥ २३ ॥