पृष्ठम्:बृहद्देवता.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. vi. 75-] BRHADDEVATĀ v. 123 – Bएतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ १२३ ॥ अभ्यावर्ती चायमानः प्रस्तोकश्चैव साञ्जयः । आजग्मतुर्भरडाजं जितौ वारशिखैर्युधि ॥१२४॥ अभिगम्योचतुस्तौ तं प्रसाद्याख्याय नामनी । युधि वारशिखैर्ब्रह्मन् आवां विद्धि विनिर्जितौ ॥ १२५ ॥ भवत्पुरोहितावावां क्षत्रबन्धूञ्जयेवहि । क्षत्रं तदपि विज्ञेयं ब्रह्म यत्पाति शाश्वतम् ॥ १२६ ॥ ऋषिस्तौ तु तथेत्युक्त्वा पायुं पुत्रमभाषत । अधर्षणीयौ शत्रूणां कुरुष्वैतौ नृपाविति ॥१२७॥ पितरं स तथेत्युक्त्वा युद्धोपकरणं तयोः । जीमूतस्येति सूक्तेन पृथक्वेनान्वमन्त्रयत् ॥१२४॥ प्रथमा त्वस्य सूक्तस्य योद्धारं स्तौति वर्मिणम् । धनुषश्च द्वितीया तु तृतीया ज्याभिमन्त्रिणी ॥ १२९॥ स्तौत्यृगार्ली चतुर्थी तु इषुधिं स्तौति पञ्चमी । अर्धेन सारथिः * षष्ठ्या रश्मयोऽर्धेन संस्तुताः ॥ १३० ॥ अश्वांस्तु सप्तमी स्तौति आयुधागारमष्टमी । नवमी रथगोपांस्तु दशमी रणदेवताः ॥१३१॥ इषुं चैकादशी स्तौति द्वादशी कवचस्तुतिः । त्रयोदशी कशां स्तौति हस्तत्राणं चतुर्दशी ॥ १३२ ॥ प्रथमे पञ्चदश्यास्तु पादे दिग्ध इषु स्तुतः । अयोमुखी द्वितीये तु अर्धेऽस्त्रं वारुणं परे ॥ १३३ ॥ षोळश्यां त्वस्य सूक्तस्य धनुर्मुक्त इषु स्तुतः । सप्तदश्यां तु युद्धादेः कवचस्य तु बध्यतः ॥१३४ ॥ स्तुतिरष्टादशी ज्ञेया युयुत्सो स्तुतिरुत्तमा । आशास्ते चोत्तमे पादे ऋषिरात्मन आशिषः ॥ १३५ ॥ [60 २४ ॥ २५॥ २६॥