पृष्ठम्:बृहद्देवता.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

65] — BRHADDEVATĀ vi. 11 [-RV. vii. 85 आ मामिति तु सूक्तेन प्रत्यृचं देवता स्तुताः | B मित्रावरुणावग्निश्च देवा नद्यस्तथैव च ॥ १ ॥ तृचावादित्यदेवत्यौ रोदस्योः प्रेति यस्तृचः | वास्तोष्पत्याश्चतस्रस्तु सप्त प्रस्वापिन्यः स्मृताः ॥ २॥ परं चत्वारि सूक्तानि मारुतानि क ईमिति | तेषां तु पितरं देवं त्र्यम्बकं स्तोत्यृगुत्तमा ॥३॥ स्तुतौ तु मित्रावरुणौ सूक्तैर्यदिति सप्तभिः । अश्विनौ तु परैर्देवाव् अष्टभिः प्रति वामिति ॥ ४ ॥ यदौकोत्सूर्यस्तिस उद्देतीत्यर्धपञ्चमाः । सौर्यस्तच्चक्षुरिति तु गीयते चक्षुर्देवता ॥ ५॥ B आदित्यानां तो अद्य हे ऋचौ शौनकोऽब्रवीत् । Bअन्याः सर्वा ऋचः सौया यदद्याद्याः प्रकीर्तिताः ॥ ६ ॥ Bइमे चेतार इत्याद्याः + + + । Bअर्यम्णो वरुणस्यापि मित्रस्यैता नव स्मृताः ॥ ७ ॥ Bयदा सूर इत्याद्या दशादित्या ऋचः स्मृताः । Bसविता वादितिर्मिचो वरुणश्चार्यमा भगः ॥ ॥ Bस्तुता उदु त्यदित्येताम् तिसः सौर्यस्ततः पराः । B आशीस्तञ्चक्षुरित्येताम् आचार्यः, शौनकोऽब्रवीत् ॥९॥ उषास्तु सप्तभिर्युषाः सूक्तान्येभ्यः पराणि तु । चलारीन्द्रावरुणेति इन्द्रावरुणयो स्तुतिः ॥१०॥ Bउदु ज्योतिरिति त्वस्मिन्न् अर्धर्चे मध्यम स्तुतः । वरुणस्य गृहाबाचौ वसिष्ठः स्वप्न आचरत् ॥११॥ K १॥ २॥