पृष्ठम्:बृहद्देवता.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. vii. 86–] BRHADDEVATĀ vi. 12 – प्राविवेशाथ तं तत्र वा नदन्नभ्यधावत । B क्रन्दन्तं सारमेयं स धावन्तं दृष्टुमुद्यतम् ॥ १२ ॥ Bयदर्जुनेति च द्वाभ्यां सान्त्वयित्वा व्यसुष्वपत् | सतं प्रस्वापयामास जनमन्यं च वारुणम् ॥ १३॥ ततस्तु वरुणो राजा स्वैः पाशैः प्रत्यबध्यत | स बद्धः पितरं सूक्तैश् चतुर्भिरित उत्तरैः ॥ १४ ॥ अभितुष्टाव धीरेति मुमोचैनं ततः पिता । 4 ध्रुवासु त्वेति चोक्तायां पाशा अस्मात्प्रमोचिरे ॥१५॥ पराणि त्रीणि सूक्तानि वायव्यानि प्र वीरया । अत्र तास्त्वैन्द्र वायव्या स्तुतौ यासु विवत्स्तुतिः ॥१६॥ Bप्र वीरयोक्ता वायव्या प्राउगीत्यैतरेयके । A B पदस्य व्यत्ययं कृत्वा वायोः प्राधान्यमुच्यते ॥ १७ ॥ Bते सत्येन तृचो यावत् तरचतुर्ऋचः पुनः । Bउशन्तैका प्र सोता चर्ग इयोरेता नव स्मृताः ॥१४॥ ऐन्द्रामे शुचिमित्येते प्रेति सारस्वते परे । ऋचा सरस्वान् स इति जनीयन्तश्च तिसृभिः ॥ १९ ॥ राजा वर्षसहस्राय दीक्षिप्यन्नाहुषः पुरा । चचारैकरथेनेमां ब्रुवन् सर्वाः समुद्रगाः ॥ २० ॥ यक्ष्ये वहत भागान्मे इन्हशो वायवैकशः । प्रत्यूचुस्तं नृपं नद्यः स्वल्पवीयः कथं वयम् ॥ २१॥ वहेम भागान्सवास्ते सत्त्रे वार्षसहसिके । सरस्वतीं प्रपद्यस्व सा ते वक्ष्यति नहुष ॥ २२॥ तथेत्युक्त्वा जगामाशु आपगां स सरस्वतीम् । सा चैनं प्रतिजग्राह दुदुहेच पयो घृतम् ॥ २३ ॥ एतदत्यद्भुतं कर्म सरस्वत्या नृपं प्रति । [66 ३॥ ४॥