पृष्ठम्:बृहद्देवता.djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

67] —BRHADDEVATĀ vi, 36 वारुणिः कीर्तयामास प्रथमस्य द्वितीयया ॥ २४ ॥ यज्ञे बार्हस्पत्यमैन्द्रं वैष्णवे तु परे ततः । उरुमैन्यश्च तिस्रः स्युः पार्जन्ये तिस्र उतरे ॥ २५॥ A स्तौतीन्द्रं प्रथमा त्वत्र द्वितीयाद्या बृहस्पतिम् । Bयज्ञ आद्येन्द्रमेवास्तौद् अन्या विन्द्राबृहस्पती ॥ २६ ॥ तृतीया नवमी चैव स्तोतीन्द्राब्रह्मणस्पती | संवत्सरं तु मराहूकान ऐन्द्रासोमं परं तु यत् ॥ २७ ॥ ऋऋषिदर्श राक्षोमं पुनशोकपरिभुतः । हते पुत्रशते तस्मिन् सौदा सैदुःखितस्तदा ॥ २७ ॥ ये पाकशंस मृक्सौम्या आग्नेयी तत उत्तरा । एकादशी वैश्वदेवी सौम्यस्तस्याः परो वृचः ॥ २९ ॥ यदि वाहमृगाग्रेयी ऐन्द्री यो मेति तु स्मृता । याणी प्र या जिगातीति वि तिष्ठध्वं तु मारुती ॥ ३० ॥ प्र वर्तयेति पञ्चैन्य ऐन्द्रासोमी वृगुत्तमा । ऋषिस्त्वाशिषमाशास्ते मा नो रक्ष इति त्वृचि ॥ ३१ ॥ दिवि चैव पृथिव्यां च तथा पालनमात्मनः । उलूक्यातुं जयेतान् नानारूपानिशाचरान् ॥३२॥ पञ्चदश्यां तु सूक्तस्य अष्टम्यां चैव वारुणिः । दुःखशोकपरीतात्मा शपते विलपचिव ॥ ३३ ॥ हते पुत्रशते तस्मिन् वसिष्ठो दुःखितस्तदा । रक्षोभूतेन शापात्रु सुदासेनेति वै श्रुतिः ॥ ३४ ॥ [-RV. viii. 1 पैं ॥ RV. vili कच्चैव प्रगाथश्च घोरपुत्रौ बभूवतुः । गुरुणा तावनुज्ञाताव् ऊषतुः सहितौ वने ॥३५॥ वसतोस्तु तयोस्तभ कण्वपत्न्याः शिरः स्वपत् । ७॥