पृष्ठम्:बृहद्देवता.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. viii. 1-] BRHADDEVATĀ vi. 36– ●* कृत्वा कनीयान्कण्वस्य उत्सङ्गे नान्वबुध्यत ॥ ३६॥ शप्नुकामस्तु तं कण्वः क्रुद्धः पापाभिशङ्कया | बोधयामास पादेन दिधक्षन्निव तेजसा ॥३७॥ विदित्वा तस्य तं भावं प्रगाथः प्राञ्जलि स्थितः । मातृत्वे च पितृत्वे च वरयामास तावुभौ ॥३७॥ स घौरो वाथ काखो वा वंशजैर्बहुभिः सह । ददर्शन्यैश्च सहित ऋषिर्मण्डलमष्टमम् ॥ ३९॥ माचिदैन्द्राणि चत्वारि अन्वस्य स्थूरमित्यृचि | तुष्टावाङ्गिरसी नारी वसन्ती शश्वती पतिम् ॥ ४० ॥ स्त्रियं सन्तं पुमांसं तम् आसङ्गं * कृतवानृषिः । स्वस्य दानं स्तुहीत्यृग्भिश् चतुर्भिः परिकीर्तितम् ॥४१॥ शिक्षेत्यृग्भ्यां तु काश्यस्य विभिन्दोः परिकीर्तितम् । पाकस्थाबस्तु भोजस्य चतुर्भिर्यमिति स्तुतम् ॥ ४२ ॥ पौष्ण प्रेति प्रगाथौ डौ मन्यते शाकटायनः । ऐन्द्रमेवाथ पूर्व तु गालवः पौष्णमुत्तरम् ॥४३॥ ऐन्द्राणामिह सूक्तानाम् उत्तमस्योत्तमे तृचे । दानं राज्ञः कुरुङ्गस्य स्थूरं राध इति स्तुतम् ॥४४॥ दूरादित्याविने सूक्ते सप्तत्रिंशत्तमी यथा । इत्यर्धर्वो बृचश्वान्य: कशोदानस्तुतिः स्मृता ॥४५॥ महानैन्द्रं प्रत्नवत्याम् अग्निं वैश्वानरं स्तुतम् । मन्यते शाकपूणिस्तु भार्म्यश्वश्चैव मुद्गलः ॥ ४६॥ तृचे तु शतमित्यस्मिन् दानं तैरिन्दिरं स्मृतम् । परं तु मारुतं प्रेति आ नस्त्रीण्याश्विनानि च ॥४७॥ त्वमाप्रेयं य इन्द्रेति षकैन्द्राण्युत्तमस्य तु । उपोत्तमायामर्धर्चे देवो वास्तोष्पति स्तुतः ॥ ४॥ [68 ॥ 4 ell