पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ ४७ जोगोनि ॥ कुत्सु-गोपायितव्यः-ोपितव्यः । गोषाधनीयः–गोपनीयः । गोप्यः गोपायितः–गुप्तः । गोपायन् । गोपायितुम्-गोक्षुम् । गोपायनम्। गोपायित्वा-गोपिवा-शुष्वा । सङ्गपाथ्य-सङ्गुष्य-सञ्जय ॥ गुप्तिः । कुप्यग्धनम् | (१२४] धूप=सन्तायै । सकर्म ० । सेट् । परस्मै० ॥ १, धूपयति । ॥ ५• दुधूप । दुधूषतुः । दुधुपुः । पक्षे — धूपायाञ्चकारेत्यादि । ‘गोपायति’ (१२३) यत् । [१२५] जप=यक्तायां वाचि मानसे च । सकर्म • । सेट् । परस्मै० ॥ १. जपति ॥ २. जपतु ॥ ३. अजपत् ॥ ४. जपेत्। ॥ ५. प्र० जजाप । पतुः । जेपुः । म० जेषिथ । जेपथुः । जेष ॥ उ० जजाप -जजप । जेपिव । जेपिम ॥ ६. जपिता ॥ . ७ जपिष्यति ॥ ८, जप्यात् । जष्यास्ताम् । ९. अजपीत्-अजपीत् । अजापिष्ठाम्--अजपिष्टाम् ॥ १०. अजपिष्यत् । कमण--अप्यते । णिचि-ज्जापयति-तं ९. अजीजपत्- त / सनि--जिज्ञपिंषति । । यद्धिर जर्जयैते । यङ्लुकि--जञ्जपीति-जलसि में कृसु--जपि- सद्यः । जपनीयः । जप्यः । जपितः । जपन् । जपितुम् । जपित्वा- जप्स्वा । सञ्जय ॥ जङ्गबँक । ॐणेजपः=सूचकः । उपजपंति-भेद- यतीत्यथः । अभिजपतिमञ्जयतीत्यर्थ । १. राजसूयसूर्यमृषोद्यरुन्ध्यकुप्यकृष्टपच्याध्यश्याः । इति गुपू धातोः क्यप् प्रकृतेदनम्रस्य ककाश्च निपात्यते । २. लुङि सप्तमी विधा । अतो हलादे -(११२)रिति घुलविझतपः । ३. जपजभदहदशभकपर्शा च । एषामभ्श्वनस्य नु । ४ यजजपदशां यङः । एभ्यो यङन्तेभ्य ऊकःस्यात् तच्छीलादिषु । जञ्जपूकोऽक्षमालावान् (भ:ि ५ ६ १) । ५. स्तभ्धकर्णयोर भिजपः। इत्यलुक । ६ . मुख्याः कपीनामपि नोपजष्या: (भट्टिः १२ । ४९)।