पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ बृहद्धनुःप्रवक्ष्याम् - {१२६ जपन्ग्रहायां वाचि । सक० परस्मै० ॥ १. जपति ॥ ५. जजल्प ॥ ६. जल्पिता इत्यादि ‘जपति’ {१२५) वत् । जपक=वाचालः । [१२७] लपव्यक्तायां वाचि । सकर्म७ 4 से। परस्मै ७ ।। १. लपति ॥ ५. ललाप । लेपतुः । लेपुः ॥ ६. लपिता । इत्यादि ‘गदति’ (३७) वत् । आलापः । प्रलापः । अनुलापः । वि लापैः ? विप्रलापः । सर्लोपः। सुप्रलापः । अपलापः । [१२८] चुबिध्वक्रसंयोगे । सकर्म७ । सेट् । परस्मै ७ ॥ १. चुम्बतिं ॥ ५. चुचुघ । इत्यादि ‘कुन्थति’ (५२) चत् ॥ [१२९] शुभ=भासने । अकर्म७ । सेट्। परस्मै७ । शोभति ॥ शुशोभ । इत्यादि ‘शोचति’ (७६) वत् । शुभम् । शोभनम् । शुभम् । [१३०] घूर्ण=अमणे । अकसे ० / सेट् । आमने० ॥ १. घूर्णते ॥ ५. जुषेणें ॥ ६. घूर्णिता ॥ ७, घूर्णिष्यते ॥ ८. घूर्णिषीg ॥ ९. अॅघूर्णिष्ट ॥ १०. अचूर्णिप्यत । भावे घूर्यते । णिचि--चूर्णयति-ते । इत्यादि। सनि –जुघूर्णिषते । यात्रि-जोधूर्यते । यङ्लुकि –जोधूर्तीति-जोधून्ति इत्यादि । [१३१] पण=ब्यवहारे स्तुत च । सकर्म० । सेट् । व्यवहाथै आ मने० के स्तुतौ परस्मै० ।। १. अरुणकीभिः खड्सनः (भgि: ७ । १९) २. विनष्टचेता विलप रामः (चम्पू . र ३ । ३५ } । ३ एकादश लक्ष् ।