पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ।। १ ॥ ७९ व्यवहारार्थं --१. पणते ॥ २. पणताम् ॥ ३. अपणत ।। ४. पणेत ॥ ५. पेणे । पेणाते । पेणिरे ॥ ६. पणित ॥ म० पणितासे ॥ ७, पणिंप्यते ॥ ४ , पणिषीष्ट । ९ . अपाणीिषु ॥ १०. अषषिष्थत ॥ • स्तुत्यर्थे —१. पणायैति ॥ २. पणायतु ॥ ३. अषणयत् । ४. पणयेत् ॥ ५. पणायावकार-घृणायामासेत्यादि । ६ . पणायिता । पणायितासि ॥ ७. पणायिष्यति ।। ८, पणाय्यात् ।। ९. अपणा- थीत् । १०, अपणासयिष्यत् । आयादय आर्धधातुके वा इति आयम त्यथाभावपक्षे आमने० ६. पेणे ॥ ६. पणितासे || ७, पणिष्यते ॥ ८. पणिषीष्ट । ९. अषणिष्ट । १०. अपणिषष्थत ॥ कर्मणि स्तुतौ पणाय्यते-पण्यते । व्यवहारे पण्यते । ९. अपणायि । अपाणि । णिचि-कुंथणायथतिते पणयति-ते । खनि-पिपणायिषति । पिप णिघते । याङि-- पम्पण्यते । यङ्लुकि -~ पम्पणीति-पम्पण्डि । छत्सु--ध्यायति’ (१२४)बत् । परैथोगौः । व्यवहर्तव्य इत्यर्थः । पार्थेय:=स्तुल्यः। विषेणिः । आषणः । वणिकं । {१३२] भाम=कोधे । अकर्मo । सेट् । आत्मने० ॥ भामते ॥ ५. बभासे ॥ इयादि ‘गाधति' (४) बत् । सनि-–बिभामिषते । यङि--आभाभ्यते । यड़कि---बाभाभीति- बाभान्ति । भाम भाभयक्रोधः । भामिनी । देवदत्ताय भामते ॥ १. शुपूधूपे–(१२३)त आथप्रव्यथः ॥ २. अपथपण्ये---ति स व्यव- हर्तव्ये निपातः । ३ अन्यत्र धतेि रूपम् । ४. विविधमत्र पणन्ते इति विपाणिः।। ५. पोरिजादेश्च वः । इति इस प्रलयः आदेः पकारस्म च बकारः ।